________________
( २३६) योगचिन्तामणिः। मिश्राधिकारः
चूर्णयित्वा ततः क्वाथर्द्विगुणैत्रिफला भवेत् । पचेत्ततश्चार्कदुग्धैर्मण्डूरं जायते परम् ॥ २ ॥ त्रिफला त्रिकटुर्मुस्ताग्निविडंगैगुंडे गुटी। तक्रेण पीतमथवा मासं वा सप्तसप्तकैः॥३॥ उर्वश्वासे पाण्डुरोगे शोफ आमानिले कृमौ । मृद्भक्षितविकारेषु वारिरोगे च शस्यते ॥४॥
दैरसार वा बहेडेकी लकडीके कोयलोंमें लोहेके कीटको तपावे और गोमूत्रमें सात बार बुझावे पीछे दूना त्रिफला लेकर दोनोंको आकके दूधमें भावना देकर संपुट में फूकदेवे तो मंडूर उत्तम बने, फिर त्रिफला, सोंठ, मिरच, पीपल, मोथा, चित्रक, वायविडंग इनको मिलाकर गुडमें गोली बनावे, प्रातःकाल छाछके साथ गोली एक महीना या४९ दिनमें खाय तो ऊर्ध्वश्वास, पांडुरोग, सूजन आमवात, कृमिरोग, मिट्टीविकार और पानी लगना ये सब रोग दूर होवें ॥ १-४ ॥
अभ्रकमारणविधिः। कृष्णाभ्रकं धमेद्रगौ ततो दुग्धेन सिंचयेत् । भित्रपत्रं ततःकृत्वा तण्डुलीयाम्लयोवैः ॥ १॥ भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम् ।। बवा धान्ययुतं वस्त्रे मर्दयेत्कांजिकैः सहः ॥२॥ आदायाम्लगतं शुद्धं शुद्धधान्याभ्रकं भवेत् । अकक्षी रैर्दिनं पिष्ट्वा चक्राकारं च कारयेत् ॥३॥ वेष्टयेदपत्रांश्च सम्यग्गजपुटे पचेत् । पुनर्मो पुनः पाच्यं सप्तवारं प्रयत्नतः ॥ ४॥
Aho! Shrutgyanam