SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ भाषाटीका सहितः । ( २२९ ) त्रिंशद्वनोपलैर्दद्यात्पुटेनैव चतुर्दश ॥ २ ॥ निरुत्थं जायते भस्म गंधो देयः पुनः पुनः ॥ ३ ॥ सप्तमः ] १ - सोने से दुगुना पारा नींबू के रस में घोटे, फिर गोली बनावे और उस गोलीके बराबर ऊपर नीचे गन्धकका संपुट देवे. फिर दो शंखों में रखकर सात कपर मिट्टी और ३० आरने उपलोंकी अग्नि देवे. जब भले प्रकार निर्धूम होजावे इसी तरह चौदह पुट देय और बार २ गन्धक डाले तो निरुत्थ भस्म होवे || १-३ ॥ भूर्जवत्सूक्ष्मपत्राणि हेम्नः सूक्ष्माणि कारयेत् । तुल्यानि तानि सूतेन खल्वे क्षिप्त्वा विमर्दयेत् ॥ १ ॥ कांचनाररसेनैव ज्वाला मुख्या रसेन वा । लांगल्या वा रसैस्तावद्यावद्भवति पिष्टकम् ॥ २ ॥ तथा मचतुर्थीशं टंकणं तत्र निक्षिपेत् । पिष्टमौक्तिक चूर्ण च स्वर्णाद्विगुणितं क्षिपेत् ॥ ३॥ तेषु सर्वसमं गन्धं क्षिप्त्वा चैकत्र मर्दयेत् । तेषां कृत्वा ततो गोलं वासोभिः परिवेष्टयेत् ॥ ४ ॥ पश्चान्मृदा वेष्टयित्वा शोषयित्वा च साधयेत् । शराव संपुटस्यति तत्र मुद्रांप्रयोजयेत् ॥ ५ ॥ लवणापूरिते भांण्डे धारयेत्तं च संपुटम् । मुद्रां दत्वा शोषयित्वा बहुभिर्गोमयैः पचेत् ॥ ६ ॥ ततः शीते समाहृत्य गन्धं सुतसमं क्षिपेत् धृत्वा च पूर्ववत्खल्वे पचेद्गजपुटेन च ॥ ७ ॥ स्वांगशीतं ततो नीत्वा गुंजायुग्मं प्रयोजयेत् । Aho ! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy