SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ सप्तमः] भाषाटीकासहितः। (२१५) प्रथमं मुग्गुलु प्रकरणम् । तत्र वातव्याधौ योगराजगुग्गुलुः १-२ । पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः। भृष्टं हिंग्वजमोदा च सर्षपा जीरकद्वयम् ॥ १ ॥ रेणुकेन्द्रयवा पाठा विडङ्गं गजपिप्पली । कटुकाऽतिविषा भाङ्गी वचा मौर्वाति भागतः॥२॥ प्रत्येकं शाणमात्राणि द्रव्याणीमानि विंशतिः। द्रव्येभ्यः सकलेभ्यश्च त्रिफला द्विगुणा भवेत् ॥३॥ एभिश्शूर्णीकृतैः सर्वैः समो देयस्तु गुग्गुलुः । घृतेन पिण्डं संकुल्य धारयेद् घृतभाजने ॥ ४॥ गुटिकां शाणमात्रां तु कृत्वा ग्राह्या यथोचिता। गुग्गुलुर्योगराजोऽयं त्रिदोषनो रसायनम् ॥५॥ मैथुनाहारपानानां त्यागो नैवात्र विद्यते । सवान् वातामयान्कुष्ठानशासि ग्रहणांगदान॥६॥ प्रमेहं वातरक्तं च नाभिशूलं भगन्दरम् । उदावते क्षयं गुल्ममपस्मारमुरोग्रहम् ॥ ७॥ मन्दाग्निं श्वासकासौ च नाशयेदरुचिं तथा। रेतोदोषहरः पुंसो रजोदोषहरः स्त्रियाः ॥ ८॥ पुंसामपत्यजनको वन्ध्यानां गर्भदस्तथा। रानादिकाथसंयुक्तो विविधं हंति मारुतम् ॥ ९॥ काकोल्यादिशृतात्पित्तं कफमारग्वधादिना । ६ Aho! Shrutgyanam
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy