________________
(२०२) योगचिन्तामणिः। [तैलाधिकारःविकारान् ॥२॥ च्युतांश्च केशान् स्खलितांश्च दन्तानुद्वद्धमूलांश्च दृढीकरोति । सुपर्णनागप्रतिम च चक्षुर्बुद्धिं बलं चाभ्यधिकं करोति ॥ ३ ॥ एरंडमूल, तगर, सतावर, जैती, रास्ना, सेंधानोंन, भांगरा, वायविडंग, मुलहठी, सोंठ, तिल का तेल, पहले तेलको बकरीके दूधमें पकावे फिर तेलसे चौगुना भांगरेका रस डाले और औषधियोंका काढा डालकर पकावे, जब सिद्ध होजाय तब बर्ते. इस तेल की छः वृन्द नाक में डाले तो सर्व मस्तकविकार नष्ट होवें, बालोंका दृढ करे, उखडे बालोंको फिर जमावे और दांतोंको दृढ करे, दृष्टि बढावे, बल अधिक करे ॥ १-३ ॥
वातरोगे शतावरीतेलम् । शतावरीरसं ग्राह्यं पाच्यं वा यन्त्रपीडितम् । प्रभूतं तसं क्षिप्त्वा तैलस्याढकमेव च ॥१॥ दधिक्षीरेण विपचेद्रव्याण्येतानि दापयेत् । शतपुष्पा वचा कुष्ठं मांसीशैलेयचन्दनैः ॥२॥ प्रियंगु पद्मकं मुस्ता हीबेरोशीरतट्फलम् । सैन्धवं मधुकं रोघं गैर्यकं रक्तचन्दनम् ॥ ३ ॥ चण्डा चैला मुरा स्पृक्का नलिका पद्मकेशरम् । श्रीवेष्टकं सर्जरसं जीवकर्षभको सटी ॥४॥ पतंगरेणुका दाव: कचूंरं सारिवा तथा। मनिष्टा मधुकं चैव द्रव्यैरेतैः पलोन्मितैः ॥॥ मध्यपाकं विजानीयात्ततस्तमवतारयेत् ।
Aho! Shrutgyanam