________________
( २०० )
योगचिन्तामणिः ।
[ तैाधिकारः
१३ ॥
काकजंघा त्वपामार्गस्तथा स्यात्सुप्रसारिणी । त्रिफला तत्समांशेन रसं तैलं समानि च ॥ १२ ॥ अशुक्कतिलतैलं च तैलमैरण्डसार्षपम् । पचेदेकत्र सर्व तत्तैलं सिद्धं च बुद्धिमान् ॥ त्रिकटून्यश्वगन्धा च रास्ना कुष्ठं च निंबके । देवदारु कलिंगं च द्वौ क्षारौ लवणानि च ॥ १४ ॥ तुत्थं कटुफलं पाठा भार्गी च नवसादरम् । गन्धकं पुष्करं मूलं शिलाजतु सटी वचा ॥ १५ ॥ एत नि कर्षमात्राणि तैलशेषे विनिक्षिपेत् । प्रसृतं च विषं दद्यात्सूक्ष्मचूर्णीकृतं क्षिपेत् ॥ १६ ॥ विषगर्भमिदं तैलं सर्वव्याधीन्व्यपोहति । कुक्षिष्टगण्डेषुसंधानं शोफमेव च ॥ १७ ॥
स च शिरोवायुं सर्वागस्फुटनं तथा । दण्डापतान काष्टीलं कर्णनादस्य शून्यताम् ॥ १८ ॥ कम्पनं चौर्ध्ववातं च बाधिर्ये पलितं तथा । गण्डमालापचीग्रन्थिशिरःकम्पापतन्त्रकम् ॥ १९ ॥ अनेन सर्वताश्च सन्निपातात्रयोदश । वनमभ्यागते सिंहे पलायन्ते यथामृगाः । तथा वातेषु सर्वेषु योजनीयं भिषग्वरैः ॥ २० ॥
२ - धतुरे के बीज, संभालु, कडवी तुंबी, सोंठ, कौंचके बीज, असगंध, पमाड, चीता, सहजना, मकोय, कलिहारी, नीवकी छाल, बकायन, दशमूल, शतावरी, करेला, दोनों
Aho ! Shrutgyanam