________________
षष्ठः ] भाषाटीकासहितः। (१९५) पत्रं चैला मुरा मांसी कंकोलं च नतांबुदम् । हरिद्रे सारिखे तिक्तं लवङ्गागुरुकुमम् ॥२॥ त्वग्रेणुनलिकास्त्वेभिस्तैलं मस्तुचतुर्गुणम् ।। लाक्षारसं समं सिद्ध ग्रहघ्नं बलवर्णकृत् ॥३॥ अपस्मारक्षयोन्मादे कृतालक्ष्मीविनाशनम् । गात्राणां स्फुटने दाहे कण्डूजीर्णज्वरापहम् ॥ ४॥ १-चंदन, नेत्रवाला, नख, मुलहठी, शिलाजीत, पदमाख, मंजीठ, निसोथ, देवदारु, कचूर, इलायची, नागकेशा, तेजपात, बालछड, क्षीरकालोली, तगर, नागरमोथा, दोनों हलदी, दोनों गौरीसर, कुटकी, लौंग, अगर, केसर, रेणुका, चीता इनसे चौगुना तेल गायका महा ५ सेर, लाखका रस ५ सेर इन सबको
औटावे, जब सिद्ध हो जाय तब काममें लावे । गलग्रहका नाश करे, शरीरका वर्ण अच्छा करे, मृगी, क्षयी, उन्मादको दूर करे, शरीरको पुष्ट करे, गात्रभंग, दाह, खाज, जीर्णज्वर आदिको दूर करे ॥ १-४॥
लक्षाढ क्वाथयित्वा जलस्य चतराढकैः। चतुर्थाशं शृतं नीत्वा तैलप्रस्थे विपाचयेत् ॥१॥ तकाढकं च गोदनस्तत्रैव च नियोजयेत् । शतपुष्पामश्वगन्धा हरिद्रा देवदारु च ॥२॥ कटुका रेणुका मूर्वा कुष्ठं च मधुयष्टिका । चन्दनं मुस्तक राना पृथक्कृत्वा प्रमाणतः ॥३॥ चूर्णयेत्तत्र निक्षिप्य साधयेन्मृदुवह्निना। अस्याभ्यंगात्प्रशाम्यति सर्वेऽपि विषमज्वराः॥ ४॥
Aho! Shrutgyanam