SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ माषाटीकासहितः । अथ तैलाधिकारः--षष्टोध्यायः ६. तैलाधिकारः ६ ] ( १९३ ) सर्ववातेषु नारायणतैलम् | बिल्वाग्निमन्थइयोना कपाटलापारिभद्रकाः । प्रसारण्यश्वगन्धा च बृहती कण्टकारिका ॥ १ ॥ बला चातिवला चैत्र वदंद्रा सपुनर्नवा । एषां दशपलान्भागांश्चतुर्द्रोणेऽम्भसः पचेत् ॥ २ ॥ पादशेषं परिश्रावं तैलाढकं प्रदापयेत् । शतपुष्पा देवदारु मांसी शैलेयकं वचा ॥ ३ ॥ चन्दनं तगरं कुष्टमेलापर्णी चतुष्टयम् । रात्रा तुरगगन्धा च सैन्धवं सपुनर्नवम् ॥ ४ ॥ एषां द्विपलिकान् भागान्पेषयित्वा विनिक्षिपेत् । शतावरीरसं चैव तैलतुल्यं प्रदापयेत् ॥ ५ ॥ आजं वा यदि वा गव्यं दद्यात्क्षीरं चतुर्गुणम् । शनैर्विपाचयेत्सर्वं तत्सिद्धमवतारयेत् ॥ ६ ॥ पाने बस्तौ तथाऽभ्यङ्गे भोज्ये चैव प्रशस्यते । अश्वो वा वातसंभग्नो गजो वा यदि वा नरः ॥ ७ ॥ पंगुलः पीठसप च तैलेनानेन सिद्धयते । अधोभागाश्च ये वाता शिरोमध्यगताश्च ये ॥ ८ ॥ दन्तशूले हस्तम्भे मन्यास्तम्भे गलग्रहे । क्षीणेंद्रिया नष्टशुका ज्वरक्षीणाश्च ये नराः ॥ ९ ॥ Aho ! Shrutgyanam १३
SR No.034215
Book TitleYog Chintamani Satik
Original Sutra AuthorN/A
AuthorHarshkirtisuri
PublisherGangavishnu Shrikrishnadas
Publication Year1954
Total Pages362
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy