________________
( १८६.) योग़चिन्तामणिः। [घृताधिकारःकटुका वचा च ॥ १ ॥ उशीरपाठातिक्षिा रजन्यौ किराततिक्तं कटुजस्य बीजम् । निवासनारग्वधमालतीनां पत्राणि मूलानि च कण्टकार्याः ॥२॥ शतावरीपद्मकदेवदारुमुस्तानि कालेयककेशराणि । वासा गुडूची नतसारिखे द्वे बला पटोली त्रिफला च मूळ ॥३॥ नीपाकदंबो धववेतसौ च कर्कोटकं पर्पटकं यवासः । वाराहि कन्दं दमयन्तिका च ब्राह्मी समंगर्षभवालकं च ॥ ४॥ एभिः समशिरथ कार्षिकैश्च घृतस्य प्रस्थं विपचेनदस्य । द्रोणं जलस्याकलुपस्य दद्यात्प्रस्थद्वयं चामलकीरसस्य ॥ ५॥ पक्वं प्रशान्तं गतफेनशब्दं प्रयोजयेत्कुष्ठहरं प्रशस्तम्। तद्रक्तपित्तानिलसन्निपाते विस्फोटदुष्टव्रणविद्रधीषु॥६॥ किलासकासज्वरगंडमालाग्रंथ्यर्बुदत्वम्भववातरक्तम् । घृतं महातिक्तमिदं प्रशस्तं निहंति सर्वाञ्छ्यथून्विचर्चीन् ॥ ७॥
करंजके बीज, सतवन, पीपलायूल, पीपल, मुलहठी, इन्द्रायण, जवासा, चन्दन, कमल, त्रायमाण, कुटकी, वच, खस, पाढ, अतीस, दोनों हलदी, चिरायता, इन्द्रजौ, विजैसार, अमलतास, मालतीपत्र तथा जड, कटेरीकी जड, शतावर, पदमाख, पीलाचन्दन, देवदारु, मोथा, अगर, नागकेशर, अडूसा, गिलोय, तगर, सारिवा, २, नागबला, पटोल, त्रिफला, मुलहठी, नीलकन्द धायके फूल, वेतस,
Aho! Shrutgyanam