________________
चतुथः ]
भाषाटीकासहितः ।
( १६१ )
सुरदारु शिशुः || १ || दुरालभा धान्यकशुण्ठिपाठासुरेन्द्र कल्कं सहरीतकीभिः । त्रायंत केन्द्रः कटुकागदं च कषाय एषां विहितः सवायौ ॥ २ ॥ श्लेष्मज्वरे कासश्वासशूले वाताधिके रोगिण शीतके च । चिरज्वरे काससश्वासकेsपि नूनं हितोऽयं सततं शट्यादिः ( ? ) || ३ ||
कचूर, पटोलपत्र, दोनों हलदी, वच, अडसा, चिरायता, दशमूल, गिलोय, मूगोनी, भारंगी, शतावरी, काकडासिंगी, रास्त्रा, इंद्रजौ, देवदारु, सहजना, कटेरी, धनियां, सोंठ, पाढ कूडेकी छाल, हरड, त्रायमाण, इन्द्रायण, कुटकी, कुठ. इनका काढा ज्वर, श्लेष्मज्वर, खांसी, श्वास, शूल, वात, शीतांग, बहुत दिनोंका ज्वर, दृष्टिज्वर, मल, संग्रहणी आदिको दूर करे ।। १-३ ॥
पटोलादिक्कायः ।
पटोलं च गुडूची च मुस्ता चैव धमासकम् । निम्बत्वक्पर्पटं तिक्ता भूनिंबत्रिफलावृषाः ॥ १ ॥ पटोलादिरयं क्वाथो वातज्वरहरः स्मृतः ॥ २॥
पटोलपत्र, गिलोय, मोथा, जवासा, नींवकी छाल, पित्तपापड़ाचिरायता, त्रिफला, अडूसा यह पटोलादिक्वाथ वातज्वरका नाश करता है ॥ १ ॥ २ ॥
मुस्तादिक्काथः ।
मुस्ता पर्यटकं शुण्ठी गुडूची सदुरालभा । कफवातारुचिच्छर्दिदाहशोषज्वरापहः ॥ १ ॥
19
Aho ! Shrutgyanam