________________
योगचिन्तामणिः । [ काथाधिकार:
त्रिफलापटोलकुटकी कीटद्विपापप्पटैरुग्रावल्गुजवासवत्सकयुतैः क्वाथं विदध्याद्भिषक् ॥ १ ॥ कंडूमण्डलपुण्डरीक किटिभः पामाविचर्चित्रणैः सिध्मश्वित्र किलासद्गुरस कैर्व्याप्ताः प्रसुप्तास्त्वचः । किंचान्यत्क्रिमिभिर्विशीर्णगलितं प्राणांघ्रिपायुद्धवानेनं प्राप्य महाकषायमचिरात्पंचेषु तुल्या नराः॥२॥
(१५० )
१- मंजीठ, नीमकी छाल, रक्तचन्दन, मोथा, गिलोय, इन्द्रजव, अडूसा, त्रायमाण, निसोत, धमासा, दोनों हल्दी, चिरायता, पाढ, अतीस, खैरसार, त्रिफला, पटोलपत्र, कुटकी, वायविडंग, पित्तपापडा, वंच, बावची, नेत्रवाला जवासा, कुडेकी छाल, बकायन इन सबको बराबर लेकर क्वाथ कर पीनेसे खुजली, चकत्ता, फुनसी, फोडा, दाद, खाज ये समस्त विकार दूर होवें || १ || २ ||
मंजिष्ठा कुटजामृताघनवचा शुण्ठी हरिद्राद्वयं क्षुद्रारिष्ट पटोलकुष्टक टुकी भाङ्गविडङ्गान्वितम् । मूर्वादारुकलिङ्गभृङ्ग-मगधात्रायंतिपाठावरीगायत्री त्रिफला किरातकमहानिम्बासनारग्वधम् ॥ १ ॥ श्यामावाल्गुजचन्दनं वरुणकं पूतीकशाखोटकं वासापर्पटसारिवाप्रतिविषानंता विशाल जलम् । मंजिष्ठादिमिमं कपाय विधिना नित्यं पुमान्यः पिवेत्वग्दोषा ह्यचिरेण यांति विलयं कुष्ठानि चाष्टादश ॥ २ ॥ रक्तवातप्रसुप्तौ च विस विद्रधौ तथा । सर्वेषु वातरोगेषु मंजिष्ठादिः प्रशस्यते || ३ ||
Aho! Shrutgyanam