________________
(१४८) योगचिन्तामणिः। [काथाधिकार:
सन्निपाते दाहस्थानम् । कालीयके दगं दद्यादंसयोश्च प्रकोष्ठयोः । ब्रह्मस्थाने शंखयोश्च सन्निपातनिवृत्तये ॥ १ ॥
सत्रिपातनिवृत्तिके निमित्त हाथोंके दोनों पहुँचोंमें अथवा बीच मस्तक और कनपटीमें अग्निसे दाग देय ॥ १॥
शंखयोश्च भ्रवोर्मध्ये दशमद्वार एव च । ग्रीवायां दाहयेच्छीघ्रं प्रलापे सन्निपातके ॥२॥ धनुर्वाते मृगीवाते ह्यन्तके चित्तविभ्रमे । अभिन्यासे च उन्मादे निश्चैतन्ये तथा वमौ ॥३॥ एतेषां चैव रोगाणां तप्तलोहशलाकया। भ्रुवौ शंखौ च पादौ च कृकाटीमूलरंध्रयोः ॥ ४॥ नेत्ररोगे ह्यपस्मारे ध्रुवौ शंखौ च दाहयेत् । कामले पाण्डुरोगे च कृकाटीमूलमादहेत् ॥ ५॥ पादरोगेषु सर्वेषु गुल्फोर्ध्वं चतुरंगुलम् । तिर्यग्दाहं प्रकुर्वीत दृष्ट्वा पादशिरो दहेत् ॥ ६॥ उदरं सर्वरोगेषु हत्पीडापि प्रजायते । हृदये यदि पीडास्यादाहयेद्वृदयोपरि। यत्र पीडाश्च जायन्ते तत्रतत्र च दाहयेत् ॥७॥ कनपटी, भौंह, दशमद्वार ( ब्रह्मरंध्र ), नाडमें दागे, प्रलापक सन्निपातमें और धनुर्वात, मृगी, अन्तक, चित्तभ्रम, अभिन्यास, उन्माद, बेहोश, वमन इन रोगोंमें लोहेकी शलाकासे भौंह, कनपटी, कण्ठ पैर और गुदामेंसे किस में दाग दे. नेत्ररोग, अपस्मार इनमें भौंह कनपटीमें दागे, कामलारोग, पांडुरोग इनमें कण्ठकी जडमें दाग दे, चरणरोग, गुल्मरोग इनमें चरणको ४ अंगुल ऊंचा दाग दे. उदरके रोगोंमें पेटपर दाग
Aho! Shrutgyanam