________________
तृतीयः] भाषाटीकासहिताः। (१३७)
स्तम्भनगुटिका । कंकोलं कुंकुमं फेनं मस्तंगी जातिपत्रिका। जातीफलं च कर्पूरं करहाटमुटीङ्गणम् ॥ १ ॥ जलादिभिर्विनैवैतां गुटिकां वर्द्धयेदली। . दिनान्ते भक्षयेच्चैकां रेतस्तंभकरी मता ॥ २ ॥ कंकोल, केशर, अफीम, मस्तंगी, जावित्री, जायफल, कपूर, अकरकरा, उटंगन इनकी विना पानीसे गोली बनावे. संध्याको एक गोली लेवे तो स्तंभन करे, और वीर्यको पुष्ट करे ॥ १ ॥ २ ॥
नेत्राम्बुजवटी। शंखनाभिकणातुत्थं बोलखर्परसंयुतम् । निंबूकरसतोयेन ह्यंजनं नयनामृतम् ॥१॥
शंखकी नाभि, पीपल, नीलाथोथा शुद्ध, बीजाबोल, शुद्ध खपरिया इनको नींबूके रसमें खरल कर अञ्जन करे, यह अञ्जन नयनामृत नामसे प्रसिद्ध है ॥ १॥
। चन्द्रप्रभावत्तिः। अशीतितिलपुष्पाणि षष्ठिभागाधिका कणा। पञ्चाशजातिकलिका मरिचानथ षोडश ॥१॥ भृङ्गराजरसेनेदं कांस्यपात्रेण मर्दयेत् । एषा चन्द्रप्रभा वर्तिश्चक्षुरोगविनाशिनी ॥२॥ तोयेन तिमिरं हन्ति मधुना हन्ति पुष्पकम् । अजामूत्रेणराव्यन्धं गोमूत्रेण च चिर्पटम् ॥३॥ तिलके फूल ८०, पीपलके दाने ६०, जाईकी कली ५०, मिरच १६ इनको भांगरेके रसमें कांसेके पात्रमें खरल करे, यह चन्द्रप्रभा
Aho! Shrutgyanam