________________
( १२०) योगचिन्तामणिः। [गुटिकाधिकार:व्योषं च पिप्पलीमूलं विषं कर्षप्रमाणकम् । . नागकेशरचूर्ण च कर्ष दद्याद्विचक्षणः ॥२॥ रेणुकाईपलं मात्रा तथा गन्धरसौ क्षिपेत् । एतान्संभृतसम्भारान्सूक्ष्मचूर्णं तु कारयेत् ॥३॥ गुडस्य च तुलां दद्यान्मईयेत्तद्विचक्षणः । एतेन गुटिकाः कार्याः पष्टयाऽधिकशतत्रयम् ॥१॥ एकैकं भक्षयेत्प्रातः कृत्वाऽऽहारं यथासुखम् । मासेन पलितं हन्तिं करोत्यनि द्वितीयके ॥५॥ शुक्रवृद्धि तृतीये च बलवर्णप्रसाधिनी । हन्त्यष्टादश कुष्ठानि सप्त मेहान् महाक्षयान् ॥ ६॥ प्लीहानं श्वासकासौ च अण्डवृद्धिमरोचकम् । अशीतिवातजावोगान्मूत्रकृच्छं गलग्रहम् ॥ ७ ॥ सर्वमृच्छा विषं हन्ति सर्वस्थावरजंगमम् । योनिदोषमपस्मारमुन्मादं विषमज्वरम् ॥ ८ ॥ बलेन गजतुल्यो वा वेगेन तुरगोपमः। मयूरस्तु भवेदनौ वाराहश्रोत्रमेव च ॥ ९॥ हयतुल्यो भवेत्स्त्रीषु गृध्रदृष्टिहि जायते । उपयोगात्परं जीवेन्नरो वर्षशतत्रयम् ॥ १० ॥ न चात्र परिहारोऽस्ति न च कामे न मैथुने । ग्राम्यधर्मोऽथ वाग्बाणो भोजने च यथेच्छया ॥११॥ न केवलं विष्णुपितामहाभ्यां मूभिषेकस्त्रिदि. वेश्वरेण। अयंवरः सर्वरसायनानां योगेन हन्याद
Aho! Shrutgyanam