________________
तृतीयः ]
भाषाटीकासहितः।
(१०७)
अथ गुटिकाधिकारः-तृतीयोऽध्यायः ३.
रुचिकर अमृतप्रभा नाम गुटिका १-२ । मरिचं पिप्पलीमूलं लवङ्गं च हरीतकी । यवानी तिन्तडीकं च दाडिम लवणत्रयम् ॥ १ ॥ एतानि पलमात्राणि मागधीक्षारचित्रकम् । व्यजाजी नागरं धान्यमेला धात्रीफलं समम् ॥ २॥ एतान्द्विपलि. कान्भागान्भावयेद्वीजपूरकैः। भावनात्रितयं दत्त्वा गुटिकां कारयेद् बुधः ॥३॥ छायाशुष्कां प्रकुर्वीत ह्यजीर्णस्य प्रशान्तये । अनिं च कुरुते घोरं गुटिका चामृतप्रभा ॥४॥ १-मिरच, पीपलामूल, लौंग, हरड, अजवायन, तंतडीक, अनारदाना, सेंधानोन, कालानोन, कचनोन ये सब औषधि एक एक पल लेवे. पीपल, जवाखार, चीता, दोनों जीरे, सोंठ, धनियां, इलायची, आंवला, ये सब औषधि एक एक पल लेवे फिर बिजौरेके रसमें घोटकर तीन पुट दे, गोली बनाकर छायामें सुखावे । यह अजीर्णको दूर करे, अग्निदीपन करे और ये गोली अमृतके तुल्य हैं ॥ १-४॥
आकल्लकं सैन्धववह्निशुण्ठीधात्र्यूषणं दिव्यसमा सपथ्या । रसेन भाव्यं फलपूरकेण मन्दानिलत्वे ह्यमृतप्रमेयम् ॥५॥कासे गलामये श्वासे प्रति श्याये चपीनसे । अपस्मारे तथोन्मादे सन्निपाते सदा हिता॥६॥
Aho! Shrutgyanam