________________
द्वितीयः] भाषाटीकासहितः। (१०५) करे, स्त्रियोंको परमप्रीति होवे, यह चूर्ण कामी पुरुषको रात्रिसमय खाना चाहिये ॥ १-३ ॥
बुद्धिवृद्धि के लिये सारस्वतादिचूर्ण । कुष्ठाश्वगन्धेलवणाजमोदे द्वे जीरके त्रीणि कटूनि पाठा । मांगल्यपुष्पा च समानचूर्ण कृत्वा च चूर्णेन वचोद्भवेन ॥ १॥ तुल्येन युक्तं बहुशो रसेन तद्भावितं ब्रह्मविनिर्मितायाः । सर्पिमधुभ्यां चततोऽक्षमात्रं लिह्यादिनात्सप्तगुणांश्च सप्त ॥२॥ सारस्वतमिदं चूर्ण ब्रह्मणा निर्मितं स्वयम् । जगद्धिताय लोकानां दुर्मेधानामचेतसाम् ॥३॥ कूठ, असगंध, सेंधानोन, अजमोद, दोनों जीर, सोंठ और सबकी बराबर वच लेवे, मिरच, पीपल, पाढ, शंखाहूली इनकी समान मात्रा लेवे. इनको चूर्ण कर ब्राह्मीके रसकी भावना देवे, यह ब्रह्माने अपनी बुद्धिसे रचा है. घृत अथवा शहद ४ टंक ले, ४९ दिन खावे तो यह सूर्ण मूर्खकी बुद्धि को बढावे ॥ १-३॥
गुडूच्यपामार्गविडङ्गशविनी ब्राह्मी वचा शुण्ठिशतावरी च । घृतेन लीढा प्रकरोति मनवांस्त्रिभिदिनैर्ग्रन्थसहस्रधारिणः ॥ ४ ॥ ब्राह्मी मुण्डी पिप्पली नागराज कुष्ठं सर्पिः श्वेतवर्णा वचा वा। मोढयात्तानामक्षमात्र ददात प्रज्ञा मेधा वद्धते मासयुग्मात् ॥५॥ज्योतिष्मत्यास्तैलमेकं पिबेच्च गुञ्जावृद्धयाकर्षमात्रंतु यावत् । सौरे पर्वण्यम्बुमध्ये प्रविष्टः प्रज्ञामूर्तिर्जायतेऽसौ कवीन्द्रः ॥६॥
Aho! Shrutgyanam