________________
द्वितीयः] भाषाटीकासहितः। (९९)
अजमोद, माचरस, सोंठ और धायके फूलके चूर्णको गायके महके साथ पीवे तो गंगाके समान वेगवाला अतीसार भी नाश होय ॥ १ ॥
___ अतीसारे-वृद्धगंगाधरचूर्ण। अरुलुकधनशुण्ठी धातकी बिल्वलोधं कुटजपलसमेतं मोचनिर्यासयुक्तम् । अतिविषजलपाठा साहकारं च बीजं ममृणमविमिश्रं तण्डुलाम्बुप्रपीतम् ॥ १॥ कफोद्भवं मारुतपित्तसंभवं जयेदतीसारपुराणमामजम् । प्रसिद्धगंगाधरनामचूर्ण तथा हि रोगे ग्रहणीगदे च ॥२॥
अरलूकी छाल, मोथा, सोंठ, धायके फूल, बेलगिरी, लोध, कुडाकी छाल, इंद्रयव, मोचरस, अतीस, सुगंधवाला, पाठा, आमकी गुठली इनको शहदमें मिलाकर सांठी चावलोंके साथ खाय तो कफ, वात पित्तसे जो बहुत दिनका अतीसार, आमसंग्रहणी आदि रोगोंको जीते । यह चूर्ण वृद्धगंगाधर नामसे प्रसिद्ध है ॥ १ ॥२॥
कपित्थाष्टकचूर्ण। अष्ट्रौ भागाः कपित्थस्य षड्भागा शर्करा मता। दाडिमं तिन्तडीकं चश्रीफलं धातकी तथा ।। १॥ अजमोदा च पिप्पल्याः प्रत्येकं स्युस्त्रिभागकम् । मरिचं जीरकं धान्यं ग्रन्थिकं बालकं तथा ॥२॥ सौवर्चलं यवानी च चातुर्जातं सचित्रकम् । नागरं चैकभागाः स्युः प्रत्येकं सूक्ष्मचूर्णिताः॥३॥ कपित्थाष्टकसंज्ञं स्याच्चूर्णमेतजलामयान् । निहन्ति ग्रहणीरोगानतीसारं व्यपोहति ॥ ४॥
Aho! Shrutgyanam .