________________
द्वितीयः 1
भाषाटीकासहितः ।
श्रृंग्यादिचूर्ण |
i
( ८९ )
शृंगीकटुत्रिकफलत्रयकण्टकारी भाङ्ग सपुष्करजटा लवणानि पञ्च । चूर्ण पिबेदशिशिरेण जलेन हिक्काश्वा सोर्ध्ववात कसना रुचिपीनसेषु ॥ १ ॥
काकडासिंगी, सोंठ, मिरच, पीपल, त्रिफला, कटेरी, भारंगी, बुहकर पूल, सैंधानोन, संचरनोन, बिडनोन, समुद्रनोन, कचियामोन इनका चूर्ण गरम जलके साथ पीने से हिचकी, ऊर्ध्वश्वास, वाच कफके रोग, अरुचि और पीनस ये सब नष्ट होवें ॥ १ ॥ लवणभास्कर चूर्ण |
पिप्पलीपिप्पलीमूलं धान्यकं कृष्णजीरकम् । सैन्धवं च विडङ्गं च पत्रं तालीसकेशरम् ॥१॥ एषां द्विपलिकान् भागान्पञ्च सौवर्चलस्य च । मरिचं शुण्ठ्यजाजी स्यादेकैकं च पलं पलम् ॥ २ ॥ त्वगेला चार्द्धभागेन सामुद्रं च पलाष्टकम् । चतुःपलं दाडिमं च द्विपलं चाम्लवेतसम् ॥ ३ ॥ एतच्चूर्णीकृतं सूक्ष्मं लवणं भास्कराभिधम् । गवां तकं सुरा सुष्ठुदधि कांजिकयोजितम् ॥ ४ ॥ वातश्लेष्मं वातगुल्मं वातशूलं च नाशयेत् । मन्दाग्निं ग्रहणीमर्शो हृद्रोगं प्लीहमेवच ॥५॥ पीपल, पीपलामूल, धनियां कालाजीग, सैंधानोन, वाय विडंग. चालीसपत्र, नागकेशर इन औषधियों को दो दो पल लेवे. संचरनोन, मिरच, सोंठ, जीरा इनको एक एक पल लेवे तज, इलायची इनको ८ टंक लेवे समुद्रनोन ८ पल, अनारदाना ४ पल
.
Aho ! Shrutgyanam