________________
विभक्त्यर्थनिर्णये। त् । न च भूतलाधयत्वमध्याहृतास्तिधात्वर्थं सत्तायामन्वेति तविशेषणे तिर्थकर्तरि घटविशषितो नअर्थभेदोऽन्वेतीति वाच्यम् । तथा सति घटवपि भूतले घटान्योऽस्तौतिवत् घटो नास्तीतिप्रयोगापत्तेः । न च भूतलाधेयत्वान्वितेनाध्याहृतास्तिधात्वर्यन सत्तया विशेषितस्य तिर्थकतु नत्रभेदे ऽन्वयस्तथान्वितो भेदो घटे ऽन्वेतौति वा व्यम् । तथा सति क्रियायाः प्राधान्यनियमभङ्गापत्तेः । एवं सति शाब्दस्य क्रियामुख्यविशेष्यकत्वनियमरक्षार्थमस्तोत्यध्याहारो व्यथं एव तादृशनियमभङ्गस्य स्वयमेव वहस्तितत्वादिति । अत एव भूतले न घट इत्यादी प्रतियोगितासंवन्धेन प्रातिपदिकार्थविशेषितस्य स्वार्थात्यन्ताभावस्यान्वयबोधने नजनुयोगिवाचकपदे सप्तम्यपक्ष्यते नापेच्यते विभक्त्यर्थविशेषितस्येति सर्वतान्त्रिकमिद्धा व्यवस्थितिरिति । एवं सुबन्तसमुदायस्तिङन्तसमुदायः सुबन्ततिङन्तोभयसमदायश्च विविधं वाक्यं तव प्रधानार्थे सम्बोध्यत्वान्वय दू. ति महाभाष्यानुसारिणः । एवं चैत्रः पचतीत्यादौ धात्वर्थः प्रधानभिति शाब्दिकाः । तिर्थो भावना प्रधानमिति भाट्टाः । प्रथमान्तार्थः प्रधानमिति तार्किकाः। तदनुसारिणोऽन्येऽपि दार्शनिकाः । तेषां तेषां तत्र तत्र प्रधानार्थे सम्बोध्यत्वान्वय इति । अत एव देवदत्त यनदत्तः समागत इत्यादौ समागताभिन्नयत्जदत्ते देवदत्तसम्बोध्यत्वान्वयः । एवं सम्बोधनान्तपदं तिङन्तमानमाकासमिति भ्रमः । एवं प्रथमार्थ: सम्बोध्यत्वं लिङ्गंसया च नञर्थेऽभावे नान्वेति । तेन यज्ञदत्तः समागतो
Aho! Shrutgyanam