________________
विभक्त्यर्थनिर्णये ।
२५
अपायोग्यत्वात्तत्वातिव्याप्तिरिति निभादिभिन्नत्वं शब्दस्य भिविशेषणम् । समुच्चय विकल्पार्थकानां चवादिनिपाताप्रनां स्वार्थे तिर्थान्वयस्वरूपायोग्यत्वात्तत्वातिव्याप्तिरिति ब्दे निपातभिन्नत्वं विशेषणम् । कादिशब्दस्य शिरः प्रभृत्यर्थे रूप- प्रत्ययत्ववारणाय तादृशार्थे इत्युक्तमिति मतम् । तदपि पं न न सम्यक् । निभादिशकलशब्दस्य प्रतियोगिनोऽवगमने । स्वाशक्यतया तावद्भिन्नत्वस्य दुर्ग्रहत्वात् । किं च संबदि- न्धीत्यादाविनप्रत्ययार्थस्य संबन्धिनः शब्दान्तरसंबन्धेन विभूत- शेषितत्वात्तदविशेषितस्वार्थप्रसिध्या तवाव्याप्तिः । यदि षिते चाविशेषितत्वमनन्वितत्वमित्युच्यते तदाऽपि खले कपोयो- तन्यायेन शाब्दमते दाचिरस्ति पाचकोऽस्तीत्यादौ प्रकृदि- पर्थेन समं तिर्थस्य तहितकृत्प्रत्ययार्थे युगपदन्वयेन इति तयोरव्याप्तिः । श्रपि च संबोधनान्तस्य निर्विभक्तिकस्य ष्व च चैवादिप्रातिपदिकस्य स्वार्थे तिर्थान्वयायोग्यत्वाषां तादृशतादृशचैवादिपदेऽतिव्याप्तिः । न च चैत्रोऽस्तौदौत्यादाववयदर्शनेन चैवादिपदानां न तिर्थान्वयायोवाग्यत्वमिति दर्शितस्थलेषु संबन्धीत र प्रथमासमभिव्याहाया-रस्य सहकारिणो विरहान्नान्वयबोध इति वाच्यम् । वान एवं सति हि कृत्तद्दिवस्थलेऽपि प्रकृतिसमभिव्याहारस्य वि सहकारित्वान्न तिर्थान्वयायोग्यत्वमिति तवाव्याप्तिः । न च कृत्तद्दितस्थले प्रकृतिसमभिव्याहारो न तिङर्थान्वये वार्थ तन्त्रं किं तु प्रकृत्यर्थान्वय एवेति वाच्यम् । प्रत्यये प्रकृ- तिसमभिव्याहारस्य प्रत्ययार्थान्वयमात्रे तन्वत्वाव्यकृतिपूर्व- विनाकृतस्य कुवाप्यननुभावकत्वात् । एवं च पाकोऽस्तीत्यादौ घञप्रत्यये ऽव्याप्तिश्च पदान्तरार्थानन्विते धातुष
TT
स्व
Aho ! Shrutgyanam