________________
विभक्त्यर्थनिर्णये। निमित्तं तत्र सप्तमौ भवतीति यथा।
चर्मणि हौपिनं हन्ति दन्त योर्हन्ति कुञ्जरम् ।
केशेषु चमरौं हन्ति सौम्नि पुष्कलको हतः ॥ . - इत्यादौ सप्तम्याः प्राप्तिः स्वस्वामिभावादिसंबन्धोऽर्थः स तु धात्वर्थे हननादावनुकूलतयाऽन्वेति तथा च चर्मप्राप्तिफल के हौपिहननमित्यादिर्वाक्यार्यः। सौमाऽण्ड' कोशः । पुष्कल को गन्धम्मगः । ' मौमाऽघाटस्थितक्षेचेष्वण्ड कोशेषु च खियाम् ।।
- अथ पुष्कल को गन्धमगे क्षपणकोलयोः ।। ___इति मेदिनौकारः । मौमा घाटम्तज्तानार्थं पुष्क
लकः शङ्कनिहतो निखात इत्यर्थ इति हरदत्तः । निमित्तं फलं तत्र हेतुटतौयावत् तादर्थ्य चतुर्थीव त्मप्तमी भवतीति शोब्दिकाः । तत्तु चिन्त्यम् । न हि चर्म हौपिहननफलं हननात्यागेव द्वौपिचर्मणः सिद्धत्त्वात् । अध्ययनेन वसति यूपाय दारु चेत्यादौ वासात्मागश्ययनस्य दारुतः प्राक यूपस्य च सिद्धत्वात् भवति वासस्याध्ययनफलकत्वं दारुगो यूपार्थकत्वं चेति यदि च हौपिनं हन्तुन चर्मप्राप्तिः किं तु बलादाहरन्यस्य तत्रापि दशितप्रयोगोऽभ्यु पयते तदा सप्तम्याः प्राप्तीच्छवार्थस्तस्याः प्रयोज्यतया धात्वर्थे हननेऽन्चयः । अत एव । . . हन्तः कर्मण्युपष्टब्धात् प्राप्तुमर्थे तु सप्तमौं ।
चतुर्थीबाधिकामाहुः शिलिभागुरिवाग्भटाः ॥ इति हरिरप्या ह । उपष्टम्भः संयोगविशेष: स च कुञ्चरे हननकर्मणि दन्तयोरति दृढः हौपिनि हननकमग यवयवे प्रारम्भ कसंयोग स्वरूपः गोत्वादिवत् हौपि
Aho! Shrutgyanam