________________
३५६ पञ्चमीविभक्तिविचारः। प्रयोगस्तदा चाक्षुषजनकसंयोगप्रतिबन्धकदेशसंयोगस्तथा पञ्चम्यास्तु दर्शनाभावेच्छार्थस्तत्र प्रकृत्यर्थस्य कर्टतया दर्शनेऽन्वयः दर्शनाभोवेच्छायाः प्रयोज्यतयाऽन्तविन्वय: मातुनिलौयते बाल इत्यत्र मारकर्तृकदर्शनाभावेच्छाप्रयोज्यतथाविधसंयोगानुकूल कृतिमान् बाल इत्यन्वयबोध: । व्यवधानाद्यपनयेन मातुर्दशनेऽपि सति तथाप्रयोगाथं सूत्रे इच्छतीत्युक्तम् अत एवैच्छतिग्रहणं किम् अदर्शनेयां सत्यां सत्यपि दर्शने यथा स्यादिति काशिका । वस्तुतस्तु चाक्षुषाभावेच्छाप्रयोज्यव्यवहितादिदेशसंयोगोऽन्तधि: पञ्चम्याः कतत्वमर्थः चाक्षुषेऽन्वेति चाक्षषाभावस्तु चाक्षुषविषयत्वाभावः खत्तिरन्तौ निविशते खान्यत्तिचाक्षुषविषयत्वाभावेच्छायां न पञ्चमी अत एवान्त विति किं चौरान्न दिदृक्षत इति काशिका । अत्र चौरत्तिचाक्षुषविषयवाभावेच्छाप्रयोज्यव्यापारस्य सत्त्वेऽपि नान्तईिरिति तथा च यत्र स्वकर्मकचौरकर्त्तकदर्शनाभावेच्छया चौरकर्मकस्वकट कदर्शनाभावेच्छा तत्र चोरेभ्योऽयं निलीयत इति न प्रयोग इति एवं मातुरन्त ईत्ते निलीयते वा दाल इत्यत्र माटकट कचाक्षुषविषयत्वाभावस्य स्वरतेरह शियनी येच्छा तत्प्रयोज्यस्य व्यवहितादिदेशसंयोगस्वरूपव्यापारस्याश्रयो बाल इत्यन्वयबोधः इत्यं च निलौनमपि बालं माता पश्यतीति प्रयोगोपपत्तिः दर्शि-' तान्तईराश्रयस्य निलोनशब्दार्थतया तत्र दर्शनकमत्वस्याविरोधात् अत एव उपाध्यायादन्तर्धत्ते उपाध्यायानिलीयते मा मासपाध्यायो द्राक्षौदिति निलीयते इति
Aho! Shrutgyanam