________________
कारक सामान्यविचारः ।
रोभवद्दर्मावच्छिन्न क्रियानिरूपकत्वोपलक्षितसम्बन्धाब
१०
च्छिन्नस्त्रप्रकारताकशाब्दसामान्यनिरूपक वर्थत्वं कारकत्वमिति । कान्तस्य केश इत्यादी षव्यर्थशेषेऽतिव्याप्ति वारणाय प्रतियोग्यन्तं शाब्दविशेषणम् । तावतापि कान्तस्य वस्यतीत्यादौ वध्यर्थशेषेऽतिव्याप्तितादवस्थ्यमिति सामान्यपदम् । शाब्दसामान्ये निरुक्त।तियोगित्वासम्भवस्स्यादिति शाब्दे स्त्रप्रकारताकत्वं विशेषणं तावतापि व्याघाहितीत्यादी पञ्चम्यर्थभयहेतुत्वादेर्व्याघ्रस्य दरमित्यादौ पच्यर्थशेषत्वेन शाब्दप्रकारतयाऽव्याप्तिरसम्भ वो वा स्यादिति धर्मावच्छिन्नान्तं प्रकारताविशेषणम् । ताबतापि शेषत्वस्य सुब्जन्योपस्थितिमकारतया तद्दोषतादवस्थ्यमिति खार्थकत्वं सुपो विशेषणम् । तत्रापि तादृशोपस्थितिप्रकारकरणत्वस्य शत्य इत्यादी शाब्दप्रकारतावच्छेदकतया करास्त्रेऽतिव्याप्तिरिति प्रकारपदं विहाय प्रकारीभवदित्युक्तम् । तदर्थस्तु सुबन्यज्ञानजन्योपस्थितिप्रकारत्वाभावविशिष्टं तादृशोपस्थितिप्रकारत्वमापन्नो बोध्यस्ता दृशप्रकारत्याभावस्तु सामानाधिकरण्यकालिकविशेषणताभ्यामवच्छिन्न प्रतियोगिताको बोध्य स्तेनशत्य इत्यादी करतात्वप्रकारतायाः सुबन्यततिज्ञानजन्योपस्थितिप्रकोरत्वेन स्वेनैव दर्शितोभयसम्बन्धेन विशिष्टत्वात् तदभाववैशिष्ट्य विरहाग्नाव्याप्तिरिति । न च सुब्ज्ञानजम्योपस्थितिप्रकारत्वावच्छिन्न एव प्रकारीभवदित्वन्तेनोच्यतां तावतैव शत्य इत्यादी शाब्दसम्भवेSपि करणत्वे नाव्याप्तिस्तव करातात्वप्रकारतायास्तद्वितप्रयोज्यत्वात् किं तादृशप्रकारतायां निरुक्तप्रकारत्वा
Aho! Shtutgyana