________________
विभत्त्यर्थनिर्णये।
३४७ र्थानभिज्ञानं वाक्यार्थः । एवं रणापराजयत इत्यत्र पलायननिलयनादिर्भगः फलं शौर्याभाको व्यापारो धात्वर्थः शौर्य तु परकर्मकप्रहरणकर्ट तवं प्रकृते बोध्यं रणस्तु परस्परप्रहरणं रणगोचरहे षस्य रणे प्रवृत्त्यनु'त्यादहारा रणाभावप्रयोजकत्वं रणाभावप्रयोज्यो दर्शि तथौर्यस्याभाव इति । एवं विवादात्पराजयत इत्यत्र परोन्दावितदोषानुद्धरणं भगः फलं प्रतिज्ञातार्थोपपादकपरस्परवाक्य तगोचरहे षस्तु साक्षादेव दर्शितव्यापारप्रयोजक इति । अविद्यमानो द्वेष्योऽसोढः विद्यमानस्तु सोढ एवात: शत्रोः पराजयत इति न प्रयोग: श"बीविद्यमानतया सोढत्वात् अत एवासोढ इति कि शबू 'पराजयत इति काशिका सङ्गच्छते अन्यथा इष्यत्वखरूपासोढलस्यानपायादसङ्गत्यापत्तेः बृत्यं च पराजर्भङ्गफलकव्यापारार्थकत्वमेव निवृत्त्याद्यर्थकत्वे तु काशिकोदाहरणासङ्गतिरपि द्रष्टव्या । वारयत्यादियोगे पञ्चमी जापयति ।" वारणार्थानामौभितः” इति सूत्र वारणार्थानां धातूनां योगे ईप्सितो योऽर्थस्तत्कारकमपादानसंगं भवतीत्यर्थ के यवेभ्यो गां वारयति कूपादन्छ वारयतीति प्रयोगः । अत्र गौडाः । वारणं क्रियाप्रतिषधप्रतियोगिनी क्रिया भक्षणगमनादिरूपा तात्पर्यवशात्क चित्कस्याश्चित्पतिषेधो वारयत्यादिना बोध्यते प्रति
धस्तु कर्तृत्वोभावानुकूलो व्यापारः कर्तत्वाभावस्वरूपफलवत्तया गवाधादेः कर्मता पञ्चग्यास्तु देशादिगतत्वेनेच्छाविषयत्वमर्थः मतत्वं तु आधेयत्वं तथा चाधे"यत्वप्रकारिकेच्छाविषयत्वं पञ्चम्यर्थो भक्षणगमनादि फ
Aho! Shrutgyanam