________________
३४६
पञ्चमीविभक्तिविचारः ।
-
दित्यर्थकं रणात्पराजयते इत्यादिप्रयोगः । अत्र गौडाः । पराजेर्युनिष्टत्तिरर्थः पञ्चम्या द्वेषोऽर्थः तत्र प्रकृत्यर्थस्य विषयित्वेनान्वयः द्वेषस्तु जन्यतया युद्धनिवृत्तावन्वेति त'था च रणगोचरद्वेषजन्य युद्धनिवृत्तिर्वाक्यार्थ इति वदन्ति तदसत् । युद्धनिवृतेर्धात्वर्थत्वेऽध्ययनात्पराजयत इत्यादावनन्वयापतेर्न च निवृत्तिमात्रं धात्वर्थस्तव व्युत्पत्तिवैचित्र्येण पञ्चमीप्रकृत्यर्थस्य विषयित्वेनाग्वय इति वाच्यं तथापि विषात्पराजयत इति प्रयोगापत्तेस्तस्मादिदमarai पराजयतेर्भङ्गफलकव्यापारोऽर्थः स च भङ्गः क'गतचेत्तदा फलसमानाधिकरणव्यापारार्थकतया ना'स्य सकर्मकत्वमिति तत्र यद्दिषयकद्वेषप्रयोज्यः पराजयव्यापारस्तद्दाचकपदात्पञ्चमो भवति पूर्वसूचे भयहेतुशब्देनानिष्टसाधनताज्ञानादिद्दारक प्रयोज्यत्वं पञ्च• स्यर्थतया ज्ञापितं प्रकृतेऽसोटशब्देन देोषहारकप्रयोज्यस्वं तथा तब पञ्चम्या द्वेषोऽर्थः प्रयोज्यतया व्यापारेऽन्वेति । अथ वा स्वविषय कद्देषहारक प्रयोज्यत्वं पञ्चम्यर्थः स्वरूपेण व्यापारेऽन्वेति अध्ययनात्पराजयत इत्यच वादिवाक्यार्थदोषप्रतिपादकोत्तरवाक्यप्रयोक्तृत्वं भङ्गः फलं शास्त्रार्थानभिज्ञानं व्यापारो धात्वर्थस्तव विषयितया प्रकृत्यर्थविशेषितः पञ्चम्यर्थो द्वेषः प्रयोज्यतयाऽथ वा निरूपितत्वेन प्रकृत्यर्थविशेषितं स्वविषयकद्द षहारकप्रयोज्यत्वं स्वरूपेणान्वेति श्रनध्ययनविषयक षसाध्यद्द'बस्याध्ययने प्रवृत्त्यमुत्पादद्वारा अध्ययनाभावप्रयोजकत्वमध्यय नाभावप्रयोज्यं शास्त्रार्थानभिज्ञानमिति तथा चाध्ययनविषयक प्रयोज्यं दर्शितभङ्गफलकशास्त्रा
Aho ! Shrutgyanam
-