________________
३४४
पञ्चमीविभक्तिविचारः। तदा दुःखस्य भोगस्वरूपानिष्टसाधनस्य संबन्धज्ञानं भोगस्वरूपानिष्टस्योत्पत्ति सम्भावयति सम्भावना तु दु.ख मितिानानुपपत्तिः एवं भयाट् बिभेतीत्यादावपौयमेवगतिर्बोध्या एतेन व्याघाझ्याविभेतीत्यत्रापादानस्य भयस्य विषयित्वं धात्वर्थे भयेऽन्वेति व्याघविषयित्वमपादानभयेऽन्वेति भयं तु हे षविशेष इति तु न युज्यते यतो हि व्याघ्रविषयकवेषविषयको द्वेषो न सम्भवति तथा हि व्याघविषयकद्दषस्यानिष्टसाधनत्वज्ञानं विना तहिषयकई षानुत्पादात्तच्च ज्ञानं तदैव सम्भवति यदि व्याघस्य बलवदनिष्टाननुबन्धौष्टसाधनत्वं स्यात् तत्त्वबाधितमिति न तज्ज्ञानं संभवति न चानिष्टसाधनत्ववमाटू देषविषयक षसंभवात् नानुपपत्तिरिति वाच्यं तथा सति व्याघाझयाद् बिभेषि वेत्यत्नानान्तस्य वक्तुः सम्बोध्यस्य वा शब्दानुदयप्रसङ्गादित्यपि परास्तं भयादिपदार्थस्य दर्शितत्वात् व्याघ्रप्रयोजाभयप्रयोजास्य भोगस्वरूपानिष्टोत्पत्तिसंभावनाजन्यदुःखस्वरूपस्य भयस्य कर्तरि संबोध्ये अन्यत्र च संभवात् एवं चौरेभ्यो बिभत्युहिजतेवेत्यत्व चोरप्रयोजामनिष्टं धनहरणादि तदुत्पत्तिसंभावनया दुःखमिति उद्दे गोऽपि भयमेव यत्र दर्शितभयप्रयोजात्वस्य तत्त्वेन न विवक्षा किं तु शेषत्वेन तत्र षप्टेयव प्रमाणमत एव'कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे"इति"कुमार्य दूव कान्तस्य त्रस्यन्ति स्पृहयन्ति च" इति च प्रयोग उपपद्यते । एवं व्याघानां त्वायते रक्षति चेत्यत्व भयस्वरूपदुःखप्रतियोगिकाभावप्रयोजको व्यापारो धात्वर्थस्तत्र भयाभावस्वरूपफलवत्तया गवादेः
Aho! Shrutgyanam