________________
३३३
विभक्त्यर्थनिर्णये । रोहति वेत्यादावधिपूर्वकस्यापूर्वकस्य च रोहतेस दिगवच्छिन्नसंयोगफल को व्यापारोऽर्थः जलादुगच्छति उन्मज्जति वा पद्ममित्यादावुत्पूर्वकस्य गच्छतेमज्जतेश्च ऊ
वंदेशसंयोगफलको व्यापारोऽर्थः । पल्पङ्गादपविशति पौठे इत्यादावुपविशते: फिरभूमंयोगस्य स्फिङ्मृतसंयोगस्य वाानुकूलो व्यापारोऽर्थ: यदि जलेषपविष्टो योगी न निमज्जतीतिप्रयोगस्तदा स्फिमृतसंयोगः फलतया बोध्यः ऊर्ध्व देशादिकर्मणो धात्वर्थान्तर्भावात् धात्वर्थान्तर्भत कर्मकत्वादुङ्गच्छत्यादौनामकर्मकत्वमिति पञ्चमौना दर्शितेषु प्रयोगेषु विभागोऽर्थः म च जनकतया व्यापारेन्वेति ग्रामादजां वनं नयति विपणेः पण्यभारं गृहं वहतोत्यादौ नयतेः प्रेरकदेशावधिक प्रेर्यदेशत्तिपरत्वनिरूपितापरत्वसमानाधिकरणः मयोगः कर्मव्यापारश्चार्थ: आपूर्वकस्य नयतेरथें तादृशापरत्वसमानाधिकरण एव संयोगो निविशतेर्वहतेश्च संयोग श्राधेयकर्म आधारकर्मस्वरूपो व्यापारश्चार्थ: वणिग्गृहात् कनकं स्वगृहं हरति तस्कर इत्यत्र हरतेः संयोगः कर्म व्यापारश्चार्थः वृक्षाच्छाखां भूमिं कर्षतीत्यत्र कृषः कर्षकदेशावधिककर्षणीयदेशत्तिपरत्वनिरूपितापरत्वासमानाधिकरण: संयोगः कर्मव्यापारश्चार्थस्तादृशापरत्व समानाधिकरणः संयोग आपर्वकस्य कृषरर्थे निविशते पञ्चमौनां विभागोऽर्थः स च जनकतया संयोगजनके अजाकर्मणि भारकर्मणि कनककमणि शाखा कर्मण्यन्वेति न तु कर्ट व्यापारे ग्रामवर्तिनाऽपि ताडनादिना अजाद वन नयनादिति नगराहनं गमयत्व
Aho! Shrutgyanam