________________
कारक सामान्यविचारः ।
दिव्यवच्छेदकान्तं विशेषणं तेन भयहेतुतात्वादे रूपान्तः रस्य प्रकृते क्रियान्वयितानवच्छेदकत्वात् शेषत्वेन भयहेतुतादेः कारकस्यान्वयेऽपि हेतुतात्वादिना नन्वयात् अत एव कर्तृत्वादिकारकस्य कदन्तायें कर्ट त्वत्वादिना ऽन्वयार्थं कर्ट कर्मणोः कृतीत्यादिष्टथक्सूचारम्भसंगच्छते अन्यथा शेषत्वेन कारकस्य सर्वस्यान्वयसंभवे पृथक सूत्र प्रणयनस्य वैयर्थ्यापत्तेः शेषत्वं तु संबन्धत्वं सप्रतियोगित्वं वेत्यन्यदेतदित्यादिकं षष्ठीविवरणे व्यकौभविष्यति कर्मादिपदोपात्तानां कर्मादीनां कारकत्ववारणाय सुबर्थत्वमुक्तम् तत्रापि दण्डं दधातीत्यादौ दण्डवृत्तित्वादिस्वरूप कर्मत्वस्यानुदण्डं जातिरित्यादौ नामार्थना तावन्वयात् कर्मकार के ऽव्याप्तिः स्यात्तद्दारणाय पदान्तरासमभिव्याहृतत्वं सुपो विशेषणम् दर्शितकर्मत्वामार्थान्वये कर्मप्रवचनीयान्वादिपदसमभिव्याहारस्य तत्र सत्वात् अन्यथा दण्डं जातिरित्यादावपि ताहशान्वयबोधप्रसङ्गात् । नन्वेवमपि गेहे पचतीत्यादौ गेहवृत्तित्वस्य पाकान्वयित्वेन कारकत्वं तस्य गेहे घट दूत्यादी घटादिनामार्थे ऽन्वयान्निरुक्तकारकत्त्वविरहात्स
|
कारकेऽव्याप्तिः । न च कर्तृ कर्मान्यतर घटितपर परासंसर्गावच्छिन्नष्टत्तित्वस्यैव सप्तम्यर्थतया कारकत्वं तादृत्तित्वस्य नामार्थेऽन्वयासंभवात् कथमव्याप्तिरिति वाथ्यम् सप्तम्यधिकरणे चेति सूत्रेणाऽऽधेयत्व सामान्यस्यैव सप्तम्यर्थत्वन प्रतिपादनाद्दर्शितपरंपराघटितदृत्तित्वस्य सप्तम्यर्थत्व ेन प्रतिपादने गेहे घट इत्यादावाधेयत्वसामान्यस्यानानुशासनिकत्वापत्तेरिति चेद् । मैवम् । दर्शितसूत्रेणाधेयत्व सामान्यस्य दर्शितपरंपरा संसर्गाव
anag