________________
२८०
चतुर्थीविभक्तिविचारः। अभावे चाक्षषविषयत्वाभावे वा फले विशेषणतासंबन्धावच्छिन्नाधयत्वस्वरूपं कर्मत्वमन्वेति जम्भाश्ये कस्तिष्ठते इत्यत्र पकाशे ज्ञानस्वरूपे फले समवेतत्वस्वरूपं कर्मत्वमन्वेति शक्राय शपते इत्यवापकर्षपकारकपतिपती फले विशेष्यत्वं विशेष्यतासंबन्धावच्छिन्नाधयत्वं वा कर्मत्वमन्वेति इति कर्मसंज्ञापवादार्थ संपदानसंताबिधानमिति वदन्ति । वस्तुतस्तु सूबे चौप्यमानगहणात् जानेच्छा चतुर्थ्यर्थो ज्ञायते तत्र जानस्य धातुना लाभेसतीच्छामाचं चतुर्थप्रर्थ: अन्यथा “संप्रदाने चतुर्थी"ति सूत्रानन्तरं श्लाद्यगुस्थाशपां कर्मणीत्येव मुनिः सूनयेत् जौप्स्यमानशब्दवैययं च स्यात् किं च कर्मसंज्ञापवादाभ्युपगमे अपन्हुवानस्य जनाय यन्निजामधौरतामस्य कृतं स्मरेण यदी"त्यादौ कर्मपत्ययहितीयादेरनुपपत्तिपसङ्गः देवदत्ताय श्लाघत इत्यादौ देवदत्तादेः श्लाघतिकर्मत्वेऽपि निरवकाशया संप्रदानसंज्ञया कर्मसंज्ञाबाधात् जीप्स्यमानभेदस्य हितौयार्थस्यानन्वयात् वा प्रलापतियोगे न हितोयादिकर्मपत्ययः किं तुज्ञोप्स्यमानार्थिका चतुर्थी तबेच्छा चतुथा यअत एव देवदत्ताय श्लाघते देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञापयितुमिच्छतीत्यर्थ इति काशिका । तबेच्छायां उत्कर्षपकारकत्तानरूपफलस्योद्देश्यतया देवदत्तादेः प्रकृत्यर्थस्य समवेतत्वसंसर्गावच्छिन्नायास्तादृशज्ञानरूपफलनिष्ठोद्देश्यताबच्छेदकताया: प्रतियोगित्वेन संबन्धेन
तादृशजाननिष्ठविशष्यितानिष्ठोद्देश्यतावच्छेदकतानिरूपितावच्छेदकतायाः प्रतियोगित्वेन संबन्धेन चा
Aho! Shrutgyanam