________________
રદ્દત तृतीयाविभक्तिविचारः। धुत्वार्थिकत्याहुः । तन्न विचारमहं सहयक्तटतीयाया निरर्थकत्वे पुत्रेण सहागच्छतौत्यत्र पुत्रकत त्वानवगमप्रसङ्गात् न च दर्शिस्थले तृतीया निरर्थिकेति वाच्यं तवापि सार्थकत्वात् तथा हि चन्द्रेण सहेत्यत्व तृतीयार्थ श्राधेयत्वं सहार्थोऽभेदश्चैवेणेत्यत्रापि तथैव निर्वैरेगोत्यन तौयाऽर्थ एव विषयविषयिभावः सहार्थो ऽभेद एव सहपदं विना क्रियायां यत्कारकार्थिकविभक्तियत्पदासज्यते सह योगे तत्कारकार्थिका वा टतोया तत्पदाभवति सहार्थविशेषणक्रिया साकाङ्केति सहयुक्तसूत्रस्याथं इति निर्वैराय वैरायत इति सहशून्यप्रयोगे चतुर्थ्या विषयविषयिभावोऽथ इति सहयुक्तटतीयायोः स एवाथः एवं ग्रामेण सह गृहं गच्छतीत्यत्र सहपदं विना ग्रामपदाद् द्वितीयैवेत्यतः सहयुक्त कर्मत्वार्थिकात् तृतीयेति चन्द्रेणत्यनाधयत्वं कर्मत्व प्रधाने कर्मतिड्योगात् चैवेणो त्यत्र कतत्वं कर्टतियोगात् विषयत्व संप्रदानत्वमिति दर्शिस्थलेऽन्वयः स्वयमूहनीयः । मासेन यजते दर्शन पौर्णमासेन वेत्यादौ मासदस्य मासनाशोऽर्थः तस्य कालविधयाऽङ्गत्वेन प्रयोजकतया यागहेतुत्वमिति मासेनेति हेतुटतौया अथवा प्रकृत्यादिवार्तिकेनाधेयत्वार्थिकाटतीयेति । इति विभक्त्यर्थनिर्णय कारकटतीयाऽर्थनिर्णयः ।।
इति तृतीयाविवरणं समाप्तम् ।
Aho ! Shrutgyanam