________________
तृतीयाविभक्तिविचारः। न च तथासति साधुनिपुणसूत्रप्रतिपादिताऽर्चा सप्तमीततीययोरर्थोऽस्विति वाच्यम् । तथासति केश: केशषु वा पुष्येण पुण्ये वेति दर्शितोदाहरणेऽर्चावाधात्सप्तम्याद्यर्थानन्वयप्रसङ्गात् तस्मादन्तराअन्तरेणयुक्तो इति सूत्रमिव प्रकृतसत्रद्यमपि विभक्तर्विधायकं न तु तदर्थप्रतिपादकमिति न बाधिकरणार्थकत्वं सप्तम्या: सम्भवति तथासति कृत्तिकादिकते दौरेऽपि पुष्येण पुष्य वा चौरमस्येति प्रयोगप्रसङ्गात् क्षौरस्य क्षुरजन्यकेशनाशस्य कत्तिकाकतस्य पुष्यपि प्रवृत्तरिति । सदृशशब्दादियोगे तृतीयां ज्ञापयति । "तुल्याथै रतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्" इति सूर्य तुल्यार्थैः शब्दोगे तृतीया षष्ठी च . भवतीत्यर्थकं चन्द्रेण चन्द्रस्य वा तुल्यं मुखमित्यादौसादृश्याश्रयः तुल्यशब्दार्थ: सादृश्यान्वयिप्रतियोगित्वं
ततौयाषधोरथस्तत्व यदि सादृश्यतिरिक्तः पदाथस्त..दा तत्प्रतियोगित्वमपि तथेति चन्द्र प्रतियोगिताकसा
दृश्याश्रयो मुखमित्यन्वयवोधः यदि च वृत्तिमधर्मो भेदश्च इयं सादृश्यं तदा वृत्त्यन्वयिनिरूपकत्वखरूपं प्रतियोगित्वं प्रतियोगितानिरूपिताऽनुयोगिता च हयं - तीयाषष्योरथः तथा च चन्द्रप्रतियोगितानिरूपिताऽनुयोगिताकभेदाश्रयः चन्द्रनिरूपकटत्तिमद्धर्माश्रयश्च मुखमित्यन्वयबोधः । प्रतियोग्यनुयोगिभावे तृतीया प्रकृत्यादिवार्त्तिक सिद्धाऽन्यत्वापि दृश्यते घटेन होनं शुन्य रहितं वा भूतल मित्यादौ होनार्थपदाथै क देश भावे - तौयाऽर्थः प्रतियोग्यनुयोगिभावोऽन्वेति यत्न भेदाघटितसादृश्याश्रयस्तुल्यादिपदार्थः मुखेन तुल्यं मुखं तस्या दू
Aho! Shrutgyanam