________________
સરસ્વનીકુરૂકુંભાર २सन५३४ाना AMAEne senile
ATTA
S
विभक्तयर्थनिर्णयः ।
क क्रमांक MC श्रीगणेशाय
न म बहुविधरूपपरिग्रहजगदभिनाटनमिहाकाइन् । स्वयमपि नटति सुकुतुको यस्तस्मै शंभवस्तु नमः॥१॥ ध्रुवोऽपाये कमेंहितफलहितः साधकतमः सदाधारोऽभौष्टः परफलकभावेन जगताम् ॥ स्वतन्त्रः कर्तासि म्फुटवलयशेषः प्रथमया सुलिङ्गख्यातस्त्वं विशदय विभक्ती गिरिश ता: ॥२॥ इह खलु सर्वेषां विभक्त्यर्थानां भगवत्यन्वय इति विभक्त्यर्थो निरूप्यते । तत्र कारकाकारकभेदात्म द्वेधा । ननु कारकत्वस्थानुगतत्वाभावेन न तेन रूपेण विभत्यर्थता कारकाणां प्रातिखिकरूपेण तदर्थत्वे द्वेधा विभागो ऽनुपपन्नः । न च क्रियान्वयित्वरूपं कारकत्व नाननुगतमिति वाच्यम् । कुमार्य इव कान्तस्य त्रस्यन्ति स्टहयन्ति चेत्यादी षष्यर्थशेषस्यापि क्रियान्वयित्वात्तवातिव्याप्तेः । न च षट्यर्थभिन्नलमपि विशेषणमिति वाच्यम् । तथा सति तण्डुलस्य पोक इत्यादौ षयर्थस्याकारकत्वापत्तेः । अथ कर्तृकर्मणोः कृतीति सूत्नविहितषयाः कारकार्थकत्वेन तण्डुलस्य पाक इत्यादौ षष्यर्थस्य कार
पं.श्री चंद्रसागरजी गणिवर।
Aho ! Shrutgyanam