________________
२६४
तृतीयाविभक्तिविचारः ।
स्वतौया भवति चकारात्षयपौत्यर्थकम् । तृतीयाषष्ठप्रोAgrahari: यो विभक्तिर्यथा केन हेतुना वसति कस्य हेतोर्वसति अत्र किम: जिज्ञासा प्रकारत्नोपल चितधर्मवानर्थ: जिज्ञासा तु अवगतधर्मावान्तरधर्म प्रकारकज्ञानेच्छा बोध्या येन हेतुना यस्य हेतोर्वा वसति तदस्यातिरमणीयमध्ययनं अत्र यच्छव्दस्य ममभिव्याहृतधर्मावान्तरधर्मवानर्थः समभिव्याहृतो धर्मः हेतुत्वं तदवान्तरो धर्मः अध्ययनं अत एव तच्छन्दस्याध्ययनसामानाधिकरण्यं येन वसतोत्यादौ समभिव्याहतो धातुरेव समभिव्याहारः सुबन्ततिङन्तपदे बोध्यः धात्वयें तृतीयार्थी हेतुत्वं विशेषणतया धर्म एवेति नानुपपत्तिः यदधीते तेन हेतुना तथ्य हेतोर्वा वसति श्रवाधीतेस्तेन हेतुना तस्य हेतोर्वा वसति वेत्यादौ तच्छब्दस्य यच्छन्दार्थाग्वितपदान्तरार्थतावच्छेदकत्वोपलचितधर्मवानर्थः पूर्वबुद्धिप्रकारत्वो पलक्षितधर्मवान्वाऽर्थः एवं हेतुशव्दार्थस्य सर्वनामार्थे तस्य तृतीयार्थे षष्टार्थे वा हेतुत्वे at arcasaः पूर्वोक्तरीत्या बोध्यः । निमित्तकारण'हेतुषु सर्वासां प्रायदर्शनमिति वार्त्तिकम् । निमित्तादिशब्दप्रयोगे सर्वनाम्नः सर्वा विभक्तयो भवन्तीत्यर्थ कं तेन किं निमित्तं केन निमित्तेन कस्मै निमित्ताय कस्य निमित्तस्य कस्मिन् निमित्त वा वसतीत्यत्र विभक्तीनां हेतुत्वमर्थोऽन्वयः पूर्ववत् एवं कारणादिशब्दप्रयोगे बोधा कारणाद्युपादानं, पर्यायग्रहणार्थं तेन किं प्रयोजनं केन अर्थान्तरे तृप्रयोजनेन वा वसतीत्यादि बोध्यम् । तयां ज्ञापयति । " प्रसितोत्सुकाभ्यां तृतीया च' इति
तस्य
1
66
•
Ano! Shrutgyanam