________________
२३९
विभक्त्यर्थनिर्णये। काऽप्यनुपपत्तिः । शान्दिकास्तु सहपदं व्यञ्जकमेव क्रिययोः समानकालिकत्वादिः संसर्गमर्यादयैव भासते "वृद्धो यूने ति निर्देशात् अतः पुत्रगोगच्छतीति वाक्यं प्रमाणमिति वदन्ति । तन्न सुन्दरम् । “सहयुक्तो ऽप्रधाने" इत्यत्र सहयुक्तपदस्य वैयर्थ्यांपत्तेः सहशतःस्य निरर्थकत्वे योगासम्भवात् न चाव सहशब्दसमभिव्याहार एव योग इति वाच्यं सहाथ न योगे इति काशिकोत्तेरनुपपत्ते: साकंसाईसमंशन्दैोगे तृतीयानुपपत्तेः दो यूनेत्यत्र "प्रकृत्यादिभ्य इति वार्तिकेन सिद्धा ततौया तस्याः समभिव्याहारोऽर्थस्तथा च पुत्र राब्दसमभिव्या हारवान् -
शब्द एकविभक्तौ शिष्यत इति सूबवाक्यार्थम् इतिनिर्देशस्य निरर्थकसहशब्दनिष्ठव्यञ्जकत्वाजापकत्वाच्च । दर्शितातिरिक्तोऽपि व चित्महार्थ: यथा समवायेन सह घटत्वं प्रतियोगितामवच्छिनत्तीत्यत्व निरूप्यत्वमवच्छेदकता चावच्छिदो धातोरर्थ: निरूप्यत्वं च ज्ञानजन्यज्ञानविषयत्वं तत्र ज्ञानमावं फलविधयाऽर्थो द्वितीयान्तार्थस्य प्रतियोगित्वाधेयत्वस्य विषयतासंबन्धावच्छिन्नस्य फले जाने तस्य स्वजन्यज्ञानविषयत्वेन संबन्धेनावच्छे, दकत्वेऽन्वयः सहार्थ: समाननिरूपकत्वं तत्रापि निरूपकमावं सहार्थ: निरूपकं च ज्ञानजनकज्ञानविषयः तनापि ज्ञानं विषयस्य महार्थ: ज्ञानविषययोगेकपदार्थयोरपि परस्परमन्वय: आधेयत्वलक्षणकर्तत्वार्थकततीयान्तार्थस्य समवायाधेयत्वस्य प्रतियोगिता ककर्मके धात्वर्थे तस्य स्वविषयकज्ञानजनकत्वेन संबन्धेन ज्ञानस्य विषयतया विषये तस्य स्वविषयकतानजन्यज्ञान
Aho! Shrutgyanam