________________
२३४
तृतीयाविभक्तिविचारः ।
द्वितीयाया विशेष्यत्वं तत्संबन्धावच्छिन्नमाधेयत्वं वाऽर्थः शास्त्र वृत्त्यर्थवत्त्वप्रकारक ज्ञानानुकूलशा व्दाश्रयत्वं वाक्या र्थः वेदमधीते जैमिनिरित्यत्र द्विविधाध्ययनं धात्वर्थः वेदकर्मकाध्ययनाश्रयो जैमिनिरिति वाक्यार्थबोध: एवं द्विविधाध्ययने श्रावणान्वव्याख्यानमुपयोगः पञ्चम्यर्थ इति ज्ञापयति "आख्यातोपयोगे" इति सूत्रमित्यादिकं बच्यते । व्यामादमधीत इत्यत्र पञ्चम्यर्थो वाक्य व्यासविशेषितं श्रवणेऽन्वेति सहाधीत इत्यत्र समानगुरुकत्वमपि सहार्थः तच्च राजातीयवाक्यविषयकत्वं साजात्यं व पुरुष प्रयोज्यतावच्छेदिकया कत्वादिव्याप्यजात्या बोध्यं तेन गुरुभेदेनैककाले एकवेदाध्ययने तथा न प्रयोगः एवं प्रदर्शितस्थले वैशम्पायनकर्ता ताकस्य वेदवि
66
कविताद्यनुकूलस्य वेदविषयकार्थवत्वप्रकारकज्ञानानुकूलस्य वा श्रावगास्य समानका कालिकं विषयसजातीवाक्यविषयकं च यद् वेदविषयक विटताद्यनुकूलं वे - 'देविषयका व कारकज्ञानानुकूलं वा श्रावणं तदाश्रयो जैमिनिरित्यन्वयबोधः । “आहारो हि मनुष्याणां जन्मना सह जायते" इत्यत्र कर्तृ घटितं सामानाधिकस्वयं सहार्थः क्रिययोरत्वेति गर्भाशयविभागस्तदनुकूलव्यापारी वा जन्मशब्दार्थः पार्थिवद्रव्यप्रतियोगिक कण्ठसंयोगस्तदनुकूलव्यापारी बाऽऽहारशब्दार्थः जन्माहारयोः nataशवर्तवाङ्गवतिक्रिययोः सामानाधिकरण्यं
-
तथा च जन्मकर्तताकोत्पत्तिसमानाधिकरणोत्पत्त्याश्रय वाहार इत्यन्वयबोधः जनिधातोरुत्पत्तिरर्थ इति न चाव समानकालिकत्वं सहार्थं इति वाच्यम् । अनन्वया
Aho! Shrutgyanam