________________
तृतीयाविभक्तिविचारः ।
1
प्रधानेऽतीतत्वान्वितेऽतीताया विद्यमानत्वान्विते विद्यमानाया गुणक्रियायाः समानकालिकत्वं भासत इति न काऽप्यनुपपत्तिः । प्रधानक्रियाकारकसजातीयं कारकं तृतीयर्थः कत्वादिकं तत्र कर्तृत्वमुदाहृतमन्यदुदाहियते कर्मत्वं यथा हिरण्येन सह गां लभते इत्यत्र लभतैः खत्वं व्यापारश्चार्थः द्वितीयातृतीययोराधेयत्वं कमत्वमर्थः सहार्थः समानकालिकत्वमेवं हिग्गयष्टत्तिव त्वानुकूलव्यापारसमकालिकगोवृत्तिखत्वानुकूलव्यापाराश्रयत्वं वाक्यार्थः । करगात्वं यथा तृणेन सह काष्ठेन पचतयव तृतीययोः करणत्वमर्थः तथा च टकराताकपाक समकालिकंकाष्ठ करताकपाककृतिर्वाक्यार्थः ऋत्विग्भिः सह गुरवे ददातीत्यव चतुर्थोटतौययोः संप्रदानत्वमर्थः तथा च ऋत्विक्संप्रदानताकदानसमकालिंकगुरुसंप्रदानताकदानाश्रयत्वं वाक्यार्थः । कोटरेगा सह तरोः पततौत्यव कोटरापादानताकपतनसमकालिक्तर्वपादानताकपतनकृतिर्वाक्यार्थः । सपत्नीभिः सह कान्तस्य वस्यतीत्यत्र सपत्नीसंबन्धिवाससमकालिककान्तसंबन्धिचा साश्रयत्वं वाक्यार्थः । पौठेन सह गृहे आस्ते इत्यत्र पीठाधिकरणता का सनममकालिकगृहाधिकरणता कासनाश्रयत्वं वाक्यार्थः । सहार्थविशेषणविशेष्ययोः धात्वर्थयोरुभयोस्तृतौयाभिन्न विभक्त्यन्तार्थः सवन्वेति तृतीयान्तार्थो विशेषणे तेन पुत्रस्य ग्रामगमने पितुर्नगरगमने पुत्रेण सह नगरं गच्छति पितेति न प्रयोगः । यत्त्र कर्मत्वादिकारकस्य तृतीयार्थस्य गुणाक्रियायामन्वयो न कर्तृत्वस्य तव प्रधानक्रियाकर्तुरेव
२२६
Aho ! Shrutgyanam
-