________________
विभक्त्यर्थनिर्णये ।
२२५
तः श्वास दगडा इत्यन्वयबोधः । श्रव दण्डस्य घटिकाया दिवस दोर्घत्वसमानकालिकं दीर्घत्वं विरुद्धमिति दण्डस्य चतुर्हस्तदेशसंबन्धवतः दिवसघटकक्षणसम संख्यकपरमाणुसंबन्धरूपं दीर्घत्वं विरुद्धमिति विरोधालङ्कारः । एकानुपूर्वीक शब्दप्रतिपाद्य योन्नियोरर्थयोरपि सहार्थे विशेषणतया विशेष्यतया चान्वयः । यथा
दोषायोग मह स्थिति स्फुटर सश्रीकायहृद्यः समं । चन्द्रेष नृपो बुधोदयगुरुप्रीतः कविः प्रीतिमान् ॥ पुत्रोऽस्यापि समं बुधेन सततं मित्रान्ति कासादनः । प्रीतः प्राप्तकराडुतोदयगुणोऽत्युच्चः श्रितः सौम्यताम् ॥ अत्र रात्रियोगेन या तेजःस्थितिस्तच स्फुटरमा या तता कायेन हृद्यत्वमेकं दोषराहित्ये नोत्सवस्थित्याच स्फुटारसा पृथिवी यचेदृशलक्ष्मीको योऽ यः शुभावहो विधिस्तेन हृद्यत्त्वमपरमेवं दलान्तरे ऽप्यर्यदयं बोध्यमिति । दर्शितयो द्यत्वयोः सहार्थे समानकालिकत्वे विशेषणविशेष्यभावेनान्वयः तत्र विशेषणे हृद्यत्वे तृतीयान्तार्थस्य चन्द्राधेयत्वस्यान्वयः विशेष्यहृद्यत्वस्य विशेषणतया नृपेऽन्वय इति पुत्रेण सहागत आगच्छति त्यादी कर्तत्वं कारकं तप्रत्ययार्थतावच्छेदकमाख्यातस्य वा शक्यं तृतौया ऽभिधन्ते धात्वर्थ आगमनं कालिकत्वे विशेषणतया विशेष्यतया चान्वेति विशेषणे धाव तृतीयाकारकस्यान्वयः विशेष्यधात्वर्थस्य हृदयेकदेशे तिङर्थे वा कर्तृत्वे विशेषणतयाऽन्वयः । एवं पुत्रकर्तृ ताकागमनसमानकालिकातौतागमनकृति मदभिन्नः तथाविधविद्यमानागमनकृतिमान्वा पितेत्यन्वयबोध:
२६
Aho ! Shrutgyanam
-