________________
२२०
तृतीयाविभक्तिविचारः । मौक्तिकं विक्रीणोते राति नागरिके वेत्यादौ "सप्तम्यधिकरणे चे"ति सूत्रेणेत्यादिकं वक्ष्यते द्रोणपरिच्छित्तिमुक्तासंख्यापरिच्छित्ति: काशिकायत्तावुदाहृता पञ्चकेन पशन् क्रोणाति साहस्रेण पशुन् क्रोणातीत्यादि पञ्चकंपञ्चत्वसंख्या साहसं सहस्रत्वसंख्या अवापि अन्यव्यवछेदः संवन्धश्च दृतीयार्थः पच्चत्वस्य सहस्रत्वस्य वा व्याप्यसंख्यात्वेनावच्छ्रिन्नया प्रतियोगितया व्यवच्छेदेनास्यान्वयः व्यवच्छेदस्य पञ्चत्वादिसंबन्धस्य च पशुष्वन्वयस्तेन षटकन विकेन वा क्रीयमाणेषु पशुषु पञ्चकेन पशून् क्रोणातीति न प्रयोग: क चिक्रयकरणं टतीयार्थः यथा विभिः पारावताः पञ्चेत्यादि अत्र व्यापारः क्रयस्तौयार्थः वापारस्य जन्यत्वेन क्रयस्य कर्मत्वेन से बन्धेन पारावतेष्वन्वयः । सहशब्दयोगापि नानार्थिकांटतीयां ज्ञापयति । “सह युक्त प्रधाने” इति सूत्र सहार्थेन युक्त हतीया भवति सहयोगेऽप्रधान प्रधानक्रियाकारके प्रधान कारकसजातीये भवतीत्यर्थक सहार्थः सामानाधिकरण्यं तच्च दैशिकेन कालिकेन दैशिककालिकोभयेन च संबन्धेन घटितत्वात् त्रिविधं वहिना सह धूमो भस्म वेत्यत्र संयोगिसंयुक्तत्वं सहार्थः टतीयायाः प्रतियोगित्वमर्थः आद्यसंयोगेऽन्वेति एवं बङ्गिप्रतियोगिताकसंयोगबत्संयुक्तो धूम इत्यन्वयबोधः । रूपेण सह रस इत्यत्व समवायिसमवेतत्वं सहाथ: तीथार्थस्य प्रतियोगित्वस्याद्यसमवायेऽन्वयः । द्रव्यत्वेन सह धूम इत्यत्र समवायिसंयुक्तत्वं सहाथः प्रतियोगित्वस्य समवायेान्वयः वहिना सह धूमसंयोग इत्यत्र संयोगि
Aho ! Shrutgyanam