________________
विभक्त्यर्थनिर्णये ।
२१९ स्वत्वेच्छायामन्वयः अत एव भाविधान्यादिग्रहणार्थधनं प्रयुञ्जाने विद्रोणेन विट्रोणेन वा धान्य क्रोणात्ययमिति प्रयोगः भाविनि स्वत्वानुपगमेऽपि स्वत्वेच्छायाः सम्भवात् एवं मूल्यस्याग्रिमकाललभ्यत्वव्यवस्थायां निष्कशतेनावं क्रौणीत इति प्रयोगः क्रये धान्यादेः कर्मण: स्त्रत्वप्रकारतानिरूपितविशेष्यतया स्वत्वविषयतानिरूपिताधारत्वसंसर्गावच्छिन्नविषयतया वा संबन्धेनावच्छिन्नाधेयत्वे द्वितीयार्थेऽन्वयः विक्रये तु स्वत्वनाशीयविषयताघटितान्यतरमंबन्धावच्छिन्नमाधेयत्वं हितोयार्थः शतेन क्रौणातीत्यत्व खत्वं व्यापारः करणटतीयार्थ: खत्वस्य जन्यत्वेन संवन्धेन स्वत्वनाशेच्छायां दानेऽन्वयः खत्वे सत्येव त्यागो भवति न हि परकीये त्याग इति स्वत्वजन्यत्वं दाने स्फुटमिति शतेन विक्रौणीतइत्यत्र स्वत्वनाशस्टतौयार्थस्तस्य जन्यतया स्वत्वेच्छायामन्वयः स्वत्वोपहितच्छायां स्वत्वनाशस्य हेतुत्वात्परकोयधने तादृशेच्छाविरहादिति स्वत्वनौश: स्वत्वेच्छाजनक इति एवं हिट्रोणेन धान्यं स्वर्ण माषण क्रोणात्ययमित्यत्र विद्रोणान्यहिद्रोणव्याप्य गुरुत्वाभाववद्दिद्रोणधान्यत्तिस्वत्वेच्छाप्रयोज्यायाः सुवर्णमाषस्वत्वजन्याया: स्वत्वस्वत्वनाशोभयविषयकेच्छाया आश्रयोऽयमिति शाब्दबोधः। अकतर्यस्य स्वत्वनाशः ततः पञ्चमौ ध्रुवमपाय अति सूबेनेति वक्ष्यते । वैपणिकान्मीतिक क्रोणातीत्यत्र स्वत्वनाशः पञ्चम्यर्थस्तस्य जनकतया फले स्वत्वेच्छायामन्वयः फलेऽप्यपादानत्वान्वय इत्यादिकं वक्ष्यते । एवं विक्रयकर्मणः स्वामित्वं यत्र तत्र सप्तमी
Aho! Shrutgyanam