________________
विभक्त्यर्थनिर्णये ।
व्यापारविशे षापदोत्तरद्वितीयाः कर्मानुवादकत्त्वस्थाप्यसम्भवात् न चात्र व्यापारविशेषणे नपुंसक प्रथमे ति वाच्यं प्रथमायो अननुशिष्टतया असाधुत्वात् व्यापारविशेषणस्य कर्तत्वपक्षे तिङा तगत कर्तृत्वानभिधानात्, तृतीयपत्ते वरत्वात् सुखहेतुं चेष्टते चेतते यतते वेत्यत्र प्रथमाप्रसक्तरसम्भवेन द्वितीयोपपत्तेः कथमम्पसम्भवाच्च तमादर्शितपरिभाषणात् फलव्यापारोभयविशेषणवाचिपदाद दितोयैव साधुरिति "अभितः परितः समयानिकषाहा प्रतियोगेऽपि " अभितः परितः शब्दौ सवत: पर्याय समयानिकषाथब्दी सामीप्यार्थको एतेषां शब्दानां योगे द्वितीया सम्बन्धार्थिका अभितः परितो वा कृष्णं गोपाः लङ्कां निकषा समया वा हनिष्यति इत्यादी. शाब्दबोधाकारः स्वयमूहनीयः हा साधनित्यव हाशब्दार्थः शोकः स च विपङ्गोचरो द्वेषविशेषस्तचालम्बनत्वेन विषयित्वं द्वितीयार्थः तथा च साधुविषयिताको विपद्दष इत्यन्वयबोधः हो राम हा देवर तात मातरित्यत्र सौतायाः स्वविपद्वेषे रामादेर्विषयितया नान्वयः किं तु तत्सम्बोध्यत्वस्येति वदन्ति विपदुद्वेषो न शोकः तथा सति कपयो रामं शोचन्तौतिप्रयोगोपतेः किं तु अनिर्वचनीयस्तत्वेन ज्ञातो वा खेदः शोकस्तत्र द्वितीयार्थः समवेतत्वमन्वेतौत्यपरे प्रतियोगे द्वितीया माणवकं प्रति भान्ति वेदा इत्यव ज्ञानविषयत्वं धात्वर्थ: विशिष्टशक्तस्य धातोः खण्डशः फलवाच-.. कत्वादकर्मकत्वं तव जाने पदार्थोंकदेशे द्वितौयार्थसमवेतत्वान्वयार्थ प्रतेरिहोपादानं तथा च माणवकसम
1
Aho! Shrutgyanam
१८३