________________
विभक्त्यर्थनिर्णये ।
१७९
चादन्वयानुपगमात् । एवं धिगध्ययन होनं जनमित्यव पाण्डित्याभावः धिग्व्याधमित्यत्र कारुण्याभावः श्रचान्तंafrera क्रोधः धिक् स्वस्तिवाचनिका नित्यव लोभः धिकपदार्थस्तव द्वितीयार्थसम्बन्धस्यान्वय इति । श्र करुणं धिगित्यव परकौय्स्य सुखस्य दुःखहानेर्वा द्वेषः धिक् क्र ुद्धमित्यत्र हन्तृत्वं धिक् लुब्धमित्यत्र परस्त्रापहारित्वं विपदार्थः एवमन्यत्राप्यहनीयमिति । विक् कृष्णाभक्तमित्यव भक्तिप्रयोज्य गतेविरहः अभक्तिप्रयो ज्याधोगतिर्वा धिकपदार्थ इति । सर्वनाम्नामिव बु• हि विशेष प्रकारत्वो पलक्षितधर्मवति धिकपदस्य शक्तिरिति नानुगमः उपर्युपरिलोकं रविरित्यच धुवावधिकपरत्वनिरूपितापरत्वाधिकरणदेश उपरिपदार्थस्तम्य चाधेयतया प्रातिपदिकार्थेऽन्वयः परत्वान्वयिसमवेतत्वं द्वितौयार्थः तथा च लोकसमवेतध्रुवावधिकपरत्वनिरूपिता परत्वाधिकरण देशष्टत्तौ रविरित्यन्वयबोधः अधोऽधश्चन्द्रमसं रविरित्यव शेषावधिक परत्वनिपितापरत्वाधिकरणं देशोऽधः पदार्थः शेषं पूर्ववत् तथा च शेषावधिक चन्द्रमस्समवेत परत्व निरूपिता परत्वाधिकरण देश तो रविरित्यन्वयबोध अध्यधिगगनं रविरि-त्य मध्यभागोऽधिशब्दार्थस्तस्थान्वयः पूर्ववत् द्वितीयाथः सम्बन्धः गगनशब्दो वायुमण्डलार्थकस्तथा च वायुमण्डल सम्बन्धिमध्य भागवृत्ति रविरित्यन्वयबोधः । बायुमण्डल मध्यभागस्तु दद्यास्ताचलान्तराभूत देशावधिकपरत्वनिरूपिता परत्वाश्रयः सामान्यतस्तु श्रवयवावधिकावयवसमवेत परत्वनिरूपिता परत्वाश्रयो मध्यभागो
Aho ! Shrutgyanam