________________
१७३
विभक्त्यर्थनिर्णये । त्वं कर्माख्यातार्थ स्तहान् कर्मकदर्थ इति मन्तव्यं यत्न धात्वर्थकतुणि जर्थकर्मणो न प्रयोगस्तत्व धात्वर्थकर्मण्यपि कर्मप्रत्ययाः भवन्ति यथा गमितः प्रापिती वा गिरिः, वोधितो धर्मः, पायसं भोजितं, पयः पायितं, वेदो व्याहारितो, मास प्रासितः, एवं सूर्य दश्यते दर्शितो वा मागावकः, केवलान्वयिनः सरणिं दश्यतां दर्शनीयो वाऽयं दर्शनीयो वाऽयं, यद्धात्वर्थकर्तरि णिजर्थकर्मत्वं वैकल्पिकं तत्रापि णिजयकर्मण्येव कर्मप्रत्ययः विश्वामित्रमभिवाद्यते अभिवादितो वा राम:, अभिवाद्यते ऽभिवादितो वा रामः भार हार्यते हारितो वा भृत्यः हार्यते हारितो वा भृत्यः, सेतुं कार्यन्ते कारिता वावानराः कार्यन्ते कारिता वा वानराः, एवं सर्यो दर्शितः, अत एव"विस्तरो दर्शितः शब्दकौस्तुभे" इत्युपपद्यते विश्वामित्रोऽभिवादितः, मारो हारितः, सेतुः कारितः, इत्यादयः प्रयोगा अनुसन्धयाः गमनानुकूलव्यापारवाचकस्य नयतेवहतेशाधिकस्य व्यापारस्य वाचकत्वेऽपि गत्यर्थकत्त्वस्य न हानिरिति गत्यर्थकतया नयतेर्वहतेश्च कतरि प्रसती णिजथंकर्मत्वं निषेधति "नीवद्यो: प्रतिषेधो वक्तव्य"इत्यनुशासनं तेन नाययति वाहयति वा भारंभृत्येनेति प्रमाणं न तु नायति वाहयति वा भार भूत्यमिति “वहेरनियन्तकः कस्ये"ति वक्तव्यम् । इति वातिकन वहः कर्तरि नियन्टकार्ट कणिजर्थकर्मत्वस्थाप्रतिषेधो ज्ञाप्यते नियन्ता तु पशुशिक्षक: तेन वाहयति रथं वाहान्सूत: वाहयति गोणों बलौवर्दान् वणिक् दूत्याद्युपपत्तिः । भोजनार्थतयाऽऽदिखादयत्योः कतरि
Aho! Shrutgyanam