________________
विभक्त्यर्थनिर्णये। पाकस्यान्वयेऽतिप्रसङ्गस्य दर्शितत्वाद् उश्यितया धात्वर्थक्रतेरेव तवान्वयः पिपक्षतीत्यादौ तथादर्शनाद् एवं धात्वर्थफले हितीया त्तार्थस्यान्वयः न तु सन्नथें अत एक गृहं तिष्ठासतौति न प्रयोगः अन्यथा गृहे स्थितिः स्या, दितौच्छाया गृहविषयत्वात् तथाप्रयोगप्रसङ्गात् । नन्वेवं पाकश्विकोय॑ते तण्डुलः पिपक्ष्यते ओदनो बुभुच्यते इयादी पाकतण्डुलादेस्तिङीकर्मत्वस्यान्वयानुपपत्तिः सन्नीकर्मत्वात् सन्नर्थाविशेषितस्य धात्वर्थविशेषितस्य तस्यान्वेतुमशक्यत्वात् । प्रकृत्यर्थविशेषितस्यैव प्रत्ययार्थस्यान्यवान्बेतुं योग्यत्वात् । एवं धात्वर्थकर्मत्वानभिधानादीदृशकर्माख्यातस्थले पाकतगडुलादिपदाद् हितोयाप्रसङ्गश्च तस्मात्याकतण्डुलादिप्रातिपदिकार्थस्य धात्वर्थकर्मत्वं न युज्यते युज्यते च सन्नर्थकर्मत्वमिति न दर्शितहितीयाप्रसङ्गः कर्मतासंबन्धेन धात्वविशिष्टप्रातिपदिकार्थस्य सन्नर्थकर्मत्वोपगमात् तिष्ठासनियोगे न हितीयाप्रसङ्गः तिष्ठतेरकर्मकत्वात् तत्व तादृशप्रातिपदिकार्थस्यासम्भवात् तण्डुलादेस्मिद्धत्वापि कर्मतया पाकविशिष्टतण्डुलस्येच्छोद्दश्यत्वं नानुपपन्नं मुखवन्तमामानमिच्छतोत्यादी सुखविशिष्टात्मनस्तथादर्शनात् अत एवौदनं बुभुक्षत इत्यादौ भोजनविशेष्यतयौदनस्यानुभवादित्युक्तं विशिष्टतण्डुलादेः सन्नर्थकर्मत्वसम्भवात्तण्डुलं पिपक्षतीत्यादिप्रयोगोपपत्तिः पाकज्ञानेच्छायां तु ज्ञानं पिपक्षतीति न प्रयोगः तत्र कर्मतया पाकवैशिष्ट्य स्य ज्ञाने विरहात् कि तु ज्ञानवैशिष्टास्य पाके मत्वात्याकं जिज्ञासतौति प्रयोगोपपत्तिरिति चेत्तथासति गुडपाकस्य
Aho! Shrutgyanam