________________
विभक्त्यर्थनिर्णये।
१५९ कृतिधात्वर्थे प्रधानेन तत्संसर्गेणान्वेति । के चित्तु णिजन्तसमुदायस्य धातुतया णिजर्थविशेषणधात्वर्थस्य फलतया तहतः कर्तुः कर्मत्वं स्पष्टमेव हेतुमति चे"त्यनुशासनात् णिची हेतु कर्तुत्वं कत प्रयोजकत्वमर्थः कर्तृत्वं च णिचप्रकतिधात्वर्थवत्वं तदन्विततिर्थवत्वं वा तदपि कचित्प्रयत्नः क्वचिदाश्रयत्वादिकं योदृशधातूत्तराख्यातेन यादृशं क त्वं वोध्यते णिचप्रत्ययेन तादृशकर्तत्वनिर्वाहकव्यापारी बोध्यते स च पाचयतीत्यादौ पाककृतिनिर्वाहक: ज्ञापयतीत्यादौ ज्ञानाश्रयत्वनिर्वाहकः नाशयतीत्यादौ नाशप्रतियोगित्वनिर्वाहकः व्यापारः प्रतीयते निर्वाहकत्वं च स्वरूपसंबन्धविशेषः न तु जनकत्वमतो ज्ञापयतीत्यादौ नानुपपत्तिः एवं च णिचप्रकतिधात्वर्थकलस्य फलतया तहतः स्वतन्त्रस्य कतु: कमत्वात्तादृशफलविशेषणतया स्वतन्त्रकतत्तित्व विवक्षायां पाचयत्योदनं सहायमित्यादयः प्रयोगा: यदा तु पाकादिविशेषणतया सहायादिकत त्वं विवक्षितं तदा पाचयत्योदनं सहायेनेत्यादयः । अथ यत्र चैत्रमैत्रोभयकर्तृकः पाकस्तत्र चैत्रमा प्रयोजयति यजदत्ते मैवेणायं पाचयतीति प्रयोगापत्तिः मैत्रकर्तृकपाकप्रयोजकव्यापारस्य दर्शितस्थले यत्तदत्त सत्वाते तादृशप्रयोगवारणार्थ गिजर्थव्यापारविशेषगाधात्वर्थकतत्वे प्रातिपदिकार्यान्विताधेयत्वस्य तृतीयान्तार्थस्यावयो वाच्यः एवं मैत्रं पाचयतीत्यादिवाक्यजवोधावैलक्षण्याद् द्वितीयातृतीययोरन्नयतात्पर्यभेदेन व्यवस्था न युक्तति चेन्न अगत्या पाकादिविशेषणतान्वितायास्तती
Aho! Shrutgyanam