________________
१५६
द्वितीयाविभक्तिविचारः। कट संज्ञां विना णिच एवानुत्पत्त: हेतुमति हिणिविधीयते कतु: प्रयोजको हेतुरिति कट संज्ञा सापेक्षतया कर्मसंज्ञायामुपजीव्यत्वात् कट संक्षाबलवती । एवं स्वकारकविशिष्टा क्रिया णिजऽन्वेतौति गुणक्रियाकारकसंज्ञाऽन्तरङ्गतया बलवती । तदुक्तमभियुक्तः ।
परत्वादन्तरङ्गत्वादुपजीव्यतया तथा। प्रयोज्यस्यास्तु कट त्वं गत्यादेविधितोचिता ॥ कर्ट त्वमस्तु तथापि गत्यादेः गत्यादिसूत्रस्य विधिता विधायकतेत्यर्थः तथा च गत्यादिसूत्रेण कट संजाया अपवादात् कर्मसंज्ञाविधानमिति । नन्वेवमरात्यादेः कः कर्मसंनया कर्ट संचाबाधे दिगन्तस्य कमैप्सिततया कतुरोप्सिततमत्वाभावात्कर्मसंज्ञाविरहात गमर्यात दिगन्तमरातीनित्यादौ दिगन्तमिति हितोयानुपपत्तिरिति चेन्न । “कर्तुरीप्सिततमं कमें"ति सूत्रे कर्ट शब्दस्य कर्ट संज्ञाविशिष्टार्थकत्वाभावात् धातूपात्तव्यापाराश्रय खतन्त्रमावार्थकत्वात् । एवं दर्शितस्वातन्त्र्यस्यारात्यादावनपायात् कर्तुरीप्सिततमत्वं दिगन्तमिति द्वितीयोया नानुपपत्तिरिति वदन्ति । वस्तुतस्तु प्राचीनमतेऽपि परया कर्तसंजया न कर्मसंज्ञाया बाध: गमयति दिगन्तमरातीनित्यादावरात्यादेः गां पयो दोग्धोत्यादौ पयस इव न च दु. हादेः प्रधानव्यापारस्य गोपाले सत्वात् दुग्धे असखात् पयसो न कर्तृसंज्ञाप्रसक्तिरिति वाच्यं तथा सति णिजन्तस्य धातुत्ववादिनां प्राचामपि मते प्रधानव्यापारस्याराल्यादावसत्वात् णिजथस्यैव प्राधान्यात् । एवं
Aho ! Shrutgyanam