________________
विभक्त्यर्थनिर्णये। भागस्यान्वयाप्रसकरपादानत्त्वासम्भवाद्दर्शितानुशामनेन हितीयोपपत्तेः हियोयाविभागस्य स्यन्दनादिरूप फले ऽन्वयसम्भवात् । यहा विभाग: स्यन्दनं व्यापारश्च त्रयो दुहेरर्थाः तत्र फल विशेषण फलवतोऽपि कर्मत्वमिति तापयितुमकथितं चेत्यनुशासनं तेन प्रधानोभूतधात्वर्थे साचाविशेषणस्य धात्वर्थविशेषणीभूतधात्वर्य विशेषणस्थापि धात्वर्थस्य फलत्वमवसौयते धात्वर्थविशेषणीभूत जत्वर्थत्वमेव फलत्वं न तु प्रथमधात्वर्थे प्रधानोभूतत्वं प्रवेशनीयं प्रयोजनविरहादिति स्यन्दनादिविशेषणीभूतविभागादेरपि फलतया तहतो गवादे: कर्मत्वं स्पष्टमित्यत्रापि गवादिपदोत्तरहितीयाय। आधेयत्वमर्थस्तच्च स्यन्दनविशेषणे विभागेऽन्वेति अनापि परसमवेतत्वं हि(तीयाथस्तेन पयोनिष्ठविभागजनकस्यन्दनस्य पयानिष्ठत्वेऽपि ययः पयो दोग्धौति न प्रयोग इत्याहुः । विभाग: स्यन्दनं व्यापारश्च वयो दुहेरास्तत्र विभागं प्रति प्रधानतया स्यन्दनं व्यापारस्तहत्तया दुग्धादेः कर्तृत्वाकर्तृसंज्ञापवादार्थम् अथ वा विभागावच्छिन्नस्यन्दनं व्यापारश्च दुहेरर्थस्तत्र फलैकदेशविभागादिमत्वं कर्मत्वं ज्ञापयितुमकथितं चेत्यनुशासनं विशेषानुशासनेन फलैकदेशे विभागादी हितीयार्थाधेयत्वस्यान्वय इत्यपि वदन्ति । शाब्दिकास्तु गवादः सम्बन्धविवक्षायां शेष षष्ठौ प्रसक्ता रजकस्य वस्त्रं ददातीतिवत् तदपवादायाकथितं चैत्यनुशासनं तथा च गवादिपदोत्तरहितीयायाः सम्बन्धोऽर्थः स विभाग स चौरत्तिस्यन्दने तच्च गोपालव्यापारऽन्वेति एवं गां दोग्धि दुग्धं गोपाल दू
Aho! Shrutgyanam