________________
११२ द्वितीयाविभक्तिविचारः । वतां ज्ञानमित्यादौ ज्ञानसंबन्धिसंवन्धवज्ञानमित्यग्ययबोधदर्शनात् , प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधोपगमे तु नेदृश: प्रयोग: सम्भवति उद्देश्यतावच्छेदकविधेययोरैक्येन घट घट इतिवन्निराकाङ्गत्वादिति , अपि च पाचको न पचतीत्यादौ धात्वर्थमुख्यविशेष्यक: शाब्दबोध: कथमपि न मम्भवति यदि नजो भेदोऽर्थस्तत्वप्रतियोगितया पाचकस्यान्वयस्तदा पाचकभेदस्य ति
र्थकतर्यन्वये तादृशकतु: पाकेन्वयो न सम्भवत्ययोग्यत्वात्याचकान्यकर्ट को विद्यमानपाक इत्यन्वयबोधासम्भवात पाकस्य पाचककट कवनियमात् । यदि च नजोऽत्यन्ताभावोऽर्थः तत्र पाचकविशेषितस्य तिर्थकतः । प्रतियोगितयाऽन्वयस्त दाऽपि तस्य पाके नान्वयोऽयोग्यत्वात् पाचकाभिन्नकभाववान् विद्यमानपाक इत्यरवयबोधासम्भवात् कर्ट विनाकृतायाः क्रियायाः कदाऽप्यसत्वात् । न च नञर्थात्यन्ताभावे पाचकाभिन्न कराधारतयाऽन्वयस्तचैवाभावे लडर्थवर्तमानत्वान्वयः सोऽत्यन्ताभावः प्रतियोगितासंवन्धेन पाके विशेषणतयाऽन्वति तथा च पाचकाभिन्नकट त्तिविद्यमानात्यन्ताभावप्रतियोगी पाक इत्यन्वयबोधसम्भवान्न शाब्दबोधस्य धात्वर्थमुख्यविशेष्यकत्वहोनिरिति वाच्यम् । लडर्थवर्तमानत्वस्य नञर्थान्वये व्युत्पत्तिविरहात् विद्यमानपाके तादृशाभावप्रतियोगित्वासम्भवात् दर्शितान्वयबोधस्याप्यसम्भवात् नअमावस्य प्रतियोगिनि विशेषणभावेनान्वयस्थाव्य त्यत्तेश्च तथा सति पाकेन रक्ततादशायां घटे रक्तो नेति प्रतीतिव्यवहारापत्तेः । घटत्त्यत्यन्ताभावप्र
Aho! Shrutgyanam