________________
विभक्त्यर्थनिर्णये।
१०७ स्वर्गभाव्यकत्वावरुदायां करणतयाऽन्वितस्य होमस्य विशेषणीभूतनामधेयाग्निहोत्रपदाद्वितीया करणानुवादिका , ननु करणमध्यस्तु द्वितीयाऽर्थः तथाऽपि हितोयाया आधेयत्वमेव मुख्यार्थः एवं टतीयाया: करणत्वं कर्टत्वं चार्यः किमर्थमतिरिक्ताखण्डकर्मत्वकर्ट त्वकल्पनमिति चद्भवतु द्वितीयार्थः आधेयत्वं तथापि कर्मत्वमखण्डमेव संस्कायें वोही भाव्य च कर्मानुगतबुध्यो कमंपदव्यवहारेण चाखण्डकर्मत्वसिद्धिः साधारणधर्म विना ऽनुगतबुद्धिव्यवहारयोरभावात्संस्कार्यभाव्ययोरतिरिक्तकम त्वं विनाऽनुगत कम त्वस्याभावादित्यतिरिक्ताखण्डकम त्वसिद्धिः " अत एवाध्वयु यजमानौ वाचं संयच्छत" इत्यादौ वाचो भाव्यत्वसंस्कारार्थत्वयोरनुपपत्तिः संयमकरण कभावनया भाव्यत्वासम्भवात्संयमस्य संस्कारकत्वासम्भवेन संस्कार्यत्वासम्भवात् वाचमित्यत्र सबन्धित्वं संबन्धी वा हितीयाऽर्थः तथा च वाक्संबन्धिसंयमस्य भाव्यतया भावनाऽन्वयात्कर्मत्वम् इत्यं च वासंयमनभावनाश्रयतया कर्ट त्वेऽपि वाक्संयमेन संस्कार्यतया कमत्वमध्वर्युयजमानयोरुपपद्यते । एवं चौमे वसानावग्नीनादधौतामित्यादावाधानभावनाथयतया पत्युरेव कर्ट त्वेऽपि पत्न्या अध्याधानकर्टत्वं तदप्यतिरिक्तकर्ट त्वं विना नोपपद्यत इत्यतिरिक्त कट लसिद्धिः । एवमतिरिक्त कर्मत्वमध्वयं यजमानयोक्सक्तमतिरिक्तकर्तृत्वं च दम्पत्योामक्तमिति एवं कारकान्तरमष्यामिति भाट्टमतविवेकः ।' तदत्र तिङर्थभावनाफलोत्पत्त्यन्वितस्याधेयत्वस्य हि
Aho! Shrutgyanam