________________
विभक्त्यर्थनिर्णये। र्थकस्य हन्तेोगे शg हन्ति न तु प्राणमित्यत्रापि निषेधप्रतीत्यनुपपत्तिः प्राणविभागस्वरूपफलस्य व्यापारवहदस्य च प्राणे सत्वात् । एवं यवो इयते न तु वन्हिः श्रीदनो भुज्यते न तु कण्ठः पयः पीयते न तु कण्ठः शवर्हन्यते न तु प्राण दूत्यादिकर्माख्यातेऽपि निषेधप्रतीत्यनुपपत्तिरिति परास्तम् । अभिनवरीत्या जुहोत्यर्थफले बनिहसंयोग वन्हिभेदावच्छिन्नसमवायावच्छिन्नाधेयत्वीयस्वरूपसं मर्गेण भुज्यर्थे पिबत्यर्थे च फले कण्ठभेदावच्छिन्नसमवायावच्छिन्नाधे यत्त्वीयस्वरूपसं सगेंगा हन्त्यर्थ फले प्राणभेदावच्छिन्नसमवायावच्छिन्नाधेयत्वीयस्वरूपसंसर्गेण हितीयार्थाधेयत्वस्यान्वयोपगमात् । तत्तत्संसर्गावच्छिन्नप्रतियोगिताका बन्धाधेयत्वस्याभावो जुहोत्यर्थफले निराबाध इति निषेधप्रतीत्युपपत्तः दशितसंसर्गावच्छिन्नप्रतियोगिताकस्य कण्ठाधेयत्वाभावस्थ भुज्यर्थे पिबत्यर्थे च फले सत्वात् दर्शितसंसर्गावच्छिन्नप्रतियोगिताकस्य प्राणाधेियत्वाभावस्य हन्त्यर्थफले सत्वान्निषेधप्रतीत्युपपत्तेः । एवं दर्शितसंसर्गे श्राधेत्वस्थानेऽधिकरणत्वं निवेश्यं कर्माख्यातर्थाधिकरणात्वस्य फलान्वितस्य तेन संसर्गेण प्रथमान्तार्थेऽन्वयोपगमात् तत्संसर्गावच्छिन्नप्रतियोगिताकः फवान्वितस्याधिकरगणत्वस्याभावो ना प्रथमान्तार्थ बोध्यत इति निषेधप्रतीत्युपपत्तिरित्यादिकं सुधीभिः स्वयमूहनीयमिति धातो: फलव्यापारोभयवाचितावादिनां मतनिष्कर्षः। प्राञ्चस्तु धातोर्व्यापार एवार्थः फलं हितीयार्थः कर्माख्यातस्यापि फलमर्थः एवं द्वितीयाकर्माख्यातयोः पर्या
Aho ! Shrutgyanam