________________
द्वितीयाविभक्तिविद्यारः । स्तन फलस्य विक्लित्ते आंतुना तण्डुलस्य प्रातिपदिकेन च लाभादनन्यलभ्यस्तण्डुलाभेदान्वययोग्य आश्रयो हितौयाऽर्थः । एवं कर्माख्यातस्यापि आश्रयोऽर्थः इयस्तु विशेषः । कर्माख्याते चैत्रेण तण्डुलः पच्यते इत्यादौ तण्डुलाभिन्नाश्रये तिर्थसंख्याया अन्वयः तृतीयाऽर्थः आश्रये चैत्राभेदस्यान्वयो न तु संख्यायाः चैत्रः तण्डुलं पचतीत्यादौ काख्याते ति
र्थाश्रये तिर्थसंख्याऽन्वयः द्वितीयाऽर्थाश्रये न संख्या - वय इति संख्याऽतिरिक्त विषय उभयविधवाक्यात्समानाकार एव शाब्दबोधः युज्यते च क्रियायाः प्राधान्य "भावप्राधानमांख्यातमि"ति निरुतात् । तिङन्तघटितवाक्ये भावस्य क्रियायाः प्राधान्यमिति तदर्थात् । "धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते इति परिभाषया क्रियाया भावपदार्थत्वात् । केवलः कारकाद्यनवच्छिन्नः शुद्धो धात्वर्थतावच्छेदकानवछिन्न इति । अत एव पचन्तिकल्पं पुरुषा इत्यादौ प्रधानीभूतक्रियायां कल्पबर्थस्य विशेषणत्वाद् विशेष्यौभूतक्रियायां लिङ्गसंख्याऽन्वयायोग्यत्वात् कल्पशब्दस्य सामान्ये नपुंसकमिति तौबत्वं ततस्माधुत्वार्थमेकवचनम् । यदि च कल्पबर्थस्य कर्तरि प्रथमान्तार्थेऽन्वयोऽभ्युपेयते तदा विशेष्यस्य लिङ्गसंख्यान्वययोग्यतया कल्पशब्दस्य पुंसलं ततो बहुवचनं च स्यात् श्राचार्यकल्या: हिजा इति वत् पचन्तिकल्पा इत्यपि स्यात् । एवं च तिङतिङ" इति सूत्रे ति
ग्रहणां संगच्छते । तथा हि । अतिङ्कुन्तात्परस्य तिङन्तस्य निघातखरो भवति तत्रातिङ इति पदस्य प्रयोजनं
Ahol Sieminen