________________
(१४) वसंतरानशाकुने-चतुर्थीवर्गः। दग्धेषु दग्धं ज्वलतिज्वलत्सु फलं ज्वलिष्यत्यथ धूमितेषु॥ दिशां विभागेषु विभज्य जाते कार्योधतानां शकुने सदैव ॥ ॥ २८ ॥ ऋशेण कालेन समीरणेन तिथ्यादिनेशेन च . दैवदीतः ॥ क्रियाप्रदीप्तः पुनराशयेन स्थानेन गत्या रुतचेटिताभ्याम् ॥२९॥
॥टीका ॥
धूमान्विता संधुक्षिता प्रत्येकं प्रतिप्रहरमेवं दग्धादिप्रकारेण सविता सूर्यः प्रहराकेन सदैव सर्वकालमष्टौ दिशः क्रमेण भुंक्ते ॥ २७ ॥ दग्धेष्विति । कार्योधतानां पुंसां दिशां विभागेषु विभज्य विभागेन शकुने जाते क्रमेण अनुक्रमेण दग्धेषु दिग्विभागेषु दग्धं फलं भवति ज्वलत्सु दिग्विभागेषुफलं ज्वलंति धूमितेषु दिग्विभागेषु फलं ज्वलयिष्यति सदैव सर्वकालम् ॥ २८ ॥ ऋक्षेणेति ॥ ऋक्षं नक्षत्रं तेन कालः समयलक्षणः तेन समीरणो वायुः हंसचार इत्यर्थः । तेन तिथ्या प्रतिपदादिकया दिनेशेन सूर्पण एतेषां प्रातिकूल्येन पंचप्रकारेण दैवदीप्तः शकुनो भवति आ. शयः अध्यवसायस्तेन स्थानमुपवेशनस्थलं तेन गतिः ऋज्वीप्रभृतिः तया रुतं पक्षिपळपितं चेष्टितं शरीरक्रिया ताभ्यामेतेषां प्रातिकूल्येने पंचपकारेण पुनः कियाप्रदीप्तः शकुनो भवति एवं प्रदीप्तशकुनस्य दशप्रकाराः प्रोक्ता इति भावः ॥२९॥
॥ भाषा॥
ईशानदिशाकी दग्धा संज्ञा और पूर्व दिशाको प्रदीप्ता वा ज्वलिता संज्ञा है और अग्निदिशाकी धमिता संज्ञा है ये एक एक प्रहर ऐसे रहेहैं सो ऐसेही सूर्य सर्वकाल आठपहर करके
आठो दिशानकू भोगे हैं ॥ २७ ॥ दग्धेष्विति ॥ अपने कार्यमें उद्युक्त होय रहे तिनमनुष्यनकू दग्धा दिशानमें विभागकरके शकुन होय तो क्रमकरके दग्ध कल होय
और प्रदीप्त प्रज्वलित दिशामें शकुन होय तो फलभी ज्वलित होय और धूमित दिशामें शकुन होय तो फलभी ज्वलित होय ॥ २८ ॥ ऋक्षेणेति ॥ नक्षत्र : १ और काल २ और पान ३ पडवाकू आदिले तिथी ४ और सूर्य ५ ये सब प्रतिकूल होय तब दैक्दीस कुन होय है और आशय और स्थान और गति और शब्द प्रलाप और चेष्टा शरीस्की क्रिया ये सब प्रतिकूल होय तब क्रियाप्रदीप्त शकुन होय है ॥ २९ ॥
Aho ! Shrutgyanam